Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 98
________________ धर्मपरीक्षा ॥३६॥ स्ककुसुमादिभिः । त्रिवेलमर्हतः पूजा रखत्रयविशुद्धये ॥९०॥ अर्हत्सुसाधुसद्धर्मतत्त्वत्रयविशुद्धये । अङ्गादिभेदतः। सप्तमः कार्या त्रिधा पूजा जगद्गुरोः ॥ ९१ ॥ सम्यक्त्वादित्रिधाख्यातसामायिकब्रते सुधीः । पूजां कुर्यात्रिधा जैनी परिच्छेद निसं निर्मलताकृते ॥ ९२ ॥ सदार्तध्यानमग्रानां गृहिणामारम्भकारिणाम् । भवान्धौ मजतां द्रव्यभक्तिरालम्बनं परम् ॥ ९३॥ यतः मारंभपसत्ताणं मिहीण छज्जीववहअविरवाणं । भवनडविदिबडिवाणं दवथो चेव बालंबो ॥१॥ चेइमपूमाईण करणे तित्यष्पमावणाईवा। दीसंति बोहिहेऊ कापारा गंतसुहजणगा ॥२॥ । जे पुण पोसहनिरया सवित्तविवजिया इसिसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ते विवजंति॥३॥ सासवनिरोधेन पञ्चाक्षजयशालिनाम् । त्रिदण्डविरतानां च निष्कषायैकवर्त्मनाम् ॥ ९४ ॥ सर्वसावधव्यापारवर्जनादुचिता भवेत् । भावमक्तिः शिवश्रीवृद्विधिना चैत्यवन्दनात् ॥९५॥ श्रेयोवृत्तस्तुतिस्तोत्रपाठतः स्यान्मृदुखरम् । शकस्तवादिसूत्राणां भणनाचैत्यवन्दना ॥९६ ॥ जघन्यमध्यमोत्कृष्टा त्रिविधाऽसौ बुधैः स्मृता। सम्यग्धर्मतरोधीजं चतुर्धा जिनवन्दनात् ॥ ९७ ॥ यतः। थयथुईमंगलेणं भंते ! जीवे किं जणइ ? थवथुइमंगलेणं नाणदंसणचरित्तबोहिलाभ जणेइ । नाणदसणचरित्तसं-12 पन्ने णं जीवे अंतकिरि कप्पविमाणोवत्तियं आराहणं आराहे ॥ SAEXERCAKAASA स ता ॥ " +

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148