SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥३६॥ स्ककुसुमादिभिः । त्रिवेलमर्हतः पूजा रखत्रयविशुद्धये ॥९०॥ अर्हत्सुसाधुसद्धर्मतत्त्वत्रयविशुद्धये । अङ्गादिभेदतः। सप्तमः कार्या त्रिधा पूजा जगद्गुरोः ॥ ९१ ॥ सम्यक्त्वादित्रिधाख्यातसामायिकब्रते सुधीः । पूजां कुर्यात्रिधा जैनी परिच्छेद निसं निर्मलताकृते ॥ ९२ ॥ सदार्तध्यानमग्रानां गृहिणामारम्भकारिणाम् । भवान्धौ मजतां द्रव्यभक्तिरालम्बनं परम् ॥ ९३॥ यतः मारंभपसत्ताणं मिहीण छज्जीववहअविरवाणं । भवनडविदिबडिवाणं दवथो चेव बालंबो ॥१॥ चेइमपूमाईण करणे तित्यष्पमावणाईवा। दीसंति बोहिहेऊ कापारा गंतसुहजणगा ॥२॥ । जे पुण पोसहनिरया सवित्तविवजिया इसिसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ते विवजंति॥३॥ सासवनिरोधेन पञ्चाक्षजयशालिनाम् । त्रिदण्डविरतानां च निष्कषायैकवर्त्मनाम् ॥ ९४ ॥ सर्वसावधव्यापारवर्जनादुचिता भवेत् । भावमक्तिः शिवश्रीवृद्विधिना चैत्यवन्दनात् ॥९५॥ श्रेयोवृत्तस्तुतिस्तोत्रपाठतः स्यान्मृदुखरम् । शकस्तवादिसूत्राणां भणनाचैत्यवन्दना ॥९६ ॥ जघन्यमध्यमोत्कृष्टा त्रिविधाऽसौ बुधैः स्मृता। सम्यग्धर्मतरोधीजं चतुर्धा जिनवन्दनात् ॥ ९७ ॥ यतः। थयथुईमंगलेणं भंते ! जीवे किं जणइ ? थवथुइमंगलेणं नाणदंसणचरित्तबोहिलाभ जणेइ । नाणदसणचरित्तसं-12 पन्ने णं जीवे अंतकिरि कप्पविमाणोवत्तियं आराहणं आराहे ॥ SAEXERCAKAASA स ता ॥ " +
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy