________________
धर्मपरीक्षा
॥३६॥
स्ककुसुमादिभिः । त्रिवेलमर्हतः पूजा रखत्रयविशुद्धये ॥९०॥ अर्हत्सुसाधुसद्धर्मतत्त्वत्रयविशुद्धये । अङ्गादिभेदतः। सप्तमः कार्या त्रिधा पूजा जगद्गुरोः ॥ ९१ ॥ सम्यक्त्वादित्रिधाख्यातसामायिकब्रते सुधीः । पूजां कुर्यात्रिधा जैनी परिच्छेद निसं निर्मलताकृते ॥ ९२ ॥ सदार्तध्यानमग्रानां गृहिणामारम्भकारिणाम् । भवान्धौ मजतां द्रव्यभक्तिरालम्बनं परम् ॥ ९३॥ यतः
मारंभपसत्ताणं मिहीण छज्जीववहअविरवाणं । भवनडविदिबडिवाणं दवथो चेव बालंबो ॥१॥
चेइमपूमाईण करणे तित्यष्पमावणाईवा। दीसंति बोहिहेऊ कापारा गंतसुहजणगा ॥२॥ । जे पुण पोसहनिरया सवित्तविवजिया इसिसरिच्छा । उत्तरपडिमासु ठिया पुप्फाई ते विवजंति॥३॥
सासवनिरोधेन पञ्चाक्षजयशालिनाम् । त्रिदण्डविरतानां च निष्कषायैकवर्त्मनाम् ॥ ९४ ॥ सर्वसावधव्यापारवर्जनादुचिता भवेत् । भावमक्तिः शिवश्रीवृद्विधिना चैत्यवन्दनात् ॥९५॥ श्रेयोवृत्तस्तुतिस्तोत्रपाठतः स्यान्मृदुखरम् । शकस्तवादिसूत्राणां भणनाचैत्यवन्दना ॥९६ ॥ जघन्यमध्यमोत्कृष्टा त्रिविधाऽसौ बुधैः स्मृता। सम्यग्धर्मतरोधीजं चतुर्धा जिनवन्दनात् ॥ ९७ ॥ यतः। थयथुईमंगलेणं भंते ! जीवे किं जणइ ? थवथुइमंगलेणं नाणदंसणचरित्तबोहिलाभ जणेइ । नाणदसणचरित्तसं-12 पन्ने णं जीवे अंतकिरि कप्पविमाणोवत्तियं आराहणं आराहे ॥
SAEXERCAKAASA
स
ता
॥
"
+