________________
दाम् ॥ ७४ ॥ युग्मम् ॥ तत्रान्यदा विनीतायां श्रीयुगादिजिनेशितुः । चैत्ये शक्रावतारे च पूजोत्सवचिकीर्षया ॥ ७५ ॥ विश्वातिशायिसौन्दर्यप्रीणिताखिलविष्टपः । आद्यत्रिविष्टपखामी त्रिदशश्रेणिसंयुतः ॥ ७६ ॥ आगत्य निर्ममे त्रात्रोत्सवं त्रिजगतोऽद्भुतम् । दिव्यैः प्रतिश्रवैर्गीतनृत्यैर्विस्मापयन् जनान् ॥ ७७ ॥ अथ श्रीविजयो राजा तदुत्सवदिदृक्षया । तत्रागतः क्षणे तस्मिन् सप्रियो मन्त्रिसंयुतः ॥ ७८ ॥ साक्षाद्दिवस्पतिं प्रेक्ष्य सृजन्तं जिनपूजनम् । | दिव्यारविन्दैरानन्दिसौरभ्यभरभासुरैः ॥ ७९ ॥ दिव्याम्भोजार्चनां वीक्ष्य तत्र राजादयस्तदा । संजातजातिस्मृतयो दध्युरेवं निजे हृदि ॥ ८० ॥ वज्रपाणिरसौ धन्यमूर्धन्यः सुकृताकरः । सरोजैरीदृशैः सारैर्योऽर्हत्पूजां सृजत्यहो ! ॥ ८१ ॥ एकेनेदृक्सरोजेन चक्रे प्राक्तनजन्मनि । अर्हत्पूजा मया मत्रिप्रियाभिरनुमोदनम् ॥ ८२ ॥ तत्पु|ण्योदयतः प्राप्ता मयाऽमू राज्यसंपदः । अमूभ्यां मत्रिणानेन विश्वानन्दिश्रियस्तथा ॥ ८३ ॥ येनेदृशसरोजानां शतैः पूजा विधीयते । तस्य श्रेयः फलप्राप्तिं जानीते केवली यदि ॥ ८४ ॥ एवं सद्भावनां तेषां कुर्वतां कर्मलाघवात् । उत्पेदे केवलज्ञानं सर्वसंवरसंयमात् ॥ ८५ ॥ ततस्ते देवतादत्तसाधुवेषविभूषिताः । इन्द्रादिभिः सुरैर्भक्त्या वन्दिता | विस्मिताशयैः ॥ ८६ ॥ राजर्षिः केवलज्ञानी ततस्तेषां दिवौकसाम् । पुरस्ताद्देशनामेवं विदधे क्लेशनाशिनीम् ॥ ८७ ॥
साधु श्रावयोर्योग्यो द्विधा धर्मो जिनोदितः । आधारस्तस्य सम्यक्त्वं तत्त्वश्रद्धानरूपभृत् ॥ ८८ ॥ तस्याधा|रस्तु सर्वज्ञभक्तिः सज्ज्ञानपूर्विका ॥ द्रव्यभावतया द्वेधा सर्वसौख्यनिबन्धनम् ॥ ८९ ॥ तत्राद्या सौरभोदारसद्य