________________
*
सप्तमः परिच्छेदा
*
*
धर्मपरीक्षा- मेकत्र जन्मनि ॥ ६१॥ ततोऽस्मै प्रणयाद्दत्तं वस्तुतो न फलावहम् । ततोऽनेन जिनेन्द्रस्य पूजा कार्या शिवप्रदा
B॥६२॥ इत्यालोच्य शुचीभूय भूयो भावेन भावितः। श्रीयुगादिजिनाधीशं तेन पूजयति स्म सः॥६३॥ उल्लस. ॥३५॥
द्रूपसौभाग्यं श्रीभागव्यवहारिणः । तदा कन्यायुगं तत्र देवपूजार्थमागतम् ॥ ६४ ॥ तं ताइपुण्यलावण्यशालिनं श्रेष्ठिनन्दनम्। कुर्वन्तमहंतः पूजां निरीक्ष्यैवं व्यचिन्तयत् ॥६५॥ धन्योऽयं सुकृती श्रीमान् धन्यास भाग्यसंपदा । यस्पेग् जिनपूजायाः योगः संयोगभूः श्रियाम् ॥६६॥ श्रीजिनेश्वरपूजायां पात्रदानक्षणे तथा । प्रायः सद्वस्तुसामग्री धन्यस्यैवोपयुज्यते ॥६७॥ तदा तत्रागतः सार्थपतिरहन्नमस्कृती। निजपद्मार्चनायोगं वीक्ष्य मोदं व्यधात्परम् ॥ ६८॥ कन्याभ्यां सार्थनाथेन तथैवं भावनावशात् । बोधिबीजं तदासादि सदुर्गोत्रकर्म च ॥६९ ॥ यतः
मणवावारो गुरुओ वावाराणं जिणेहिं पन्नत्तो। जो नेइ सत्तमीए अहवा मुक्खं पराणेइ ॥१॥
वयकायविरहिआणं कम्माणं चित्तमित्तविहिआणं । अइघोरं होइ फलं तंदुलमच्छु व जीवाणं ॥२॥ क्रमेण जिनचन्द्रोऽपि चन्द्रोज्वलयशा भुवि । संपदापूरितानेकलोकलक्षमनोरथः॥७॥ उदितोदयमासाद्य मूर्ति श्रीऋषभान्वये । राजा श्रीविजयो जज्ञे विनीतानगरीपतिः ॥७१॥ सार्थनाथोऽपि तत्पुण्यात्तस्य मन्त्रीश्वरोऽजनि निस्सीमप्रतिभाशाली नाम्ना श्रीमतिसागरः ॥७२॥प्रौढोवीभृत्कुले प्राप्य जन्म सौभाग्यविश्रुतम् । अभूतां दयिते तस्य भूभुजस्ते उभे अपि ॥७३॥ विजया च जया नाम पद्मसौरभवमणी । प्राग्जन्माभ्यर्चनापुण्यभावनोदयसंप
*
*
*
*