SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ * सप्तमः परिच्छेदा * * धर्मपरीक्षा- मेकत्र जन्मनि ॥ ६१॥ ततोऽस्मै प्रणयाद्दत्तं वस्तुतो न फलावहम् । ततोऽनेन जिनेन्द्रस्य पूजा कार्या शिवप्रदा B॥६२॥ इत्यालोच्य शुचीभूय भूयो भावेन भावितः। श्रीयुगादिजिनाधीशं तेन पूजयति स्म सः॥६३॥ उल्लस. ॥३५॥ द्रूपसौभाग्यं श्रीभागव्यवहारिणः । तदा कन्यायुगं तत्र देवपूजार्थमागतम् ॥ ६४ ॥ तं ताइपुण्यलावण्यशालिनं श्रेष्ठिनन्दनम्। कुर्वन्तमहंतः पूजां निरीक्ष्यैवं व्यचिन्तयत् ॥६५॥ धन्योऽयं सुकृती श्रीमान् धन्यास भाग्यसंपदा । यस्पेग् जिनपूजायाः योगः संयोगभूः श्रियाम् ॥६६॥ श्रीजिनेश्वरपूजायां पात्रदानक्षणे तथा । प्रायः सद्वस्तुसामग्री धन्यस्यैवोपयुज्यते ॥६७॥ तदा तत्रागतः सार्थपतिरहन्नमस्कृती। निजपद्मार्चनायोगं वीक्ष्य मोदं व्यधात्परम् ॥ ६८॥ कन्याभ्यां सार्थनाथेन तथैवं भावनावशात् । बोधिबीजं तदासादि सदुर्गोत्रकर्म च ॥६९ ॥ यतः मणवावारो गुरुओ वावाराणं जिणेहिं पन्नत्तो। जो नेइ सत्तमीए अहवा मुक्खं पराणेइ ॥१॥ वयकायविरहिआणं कम्माणं चित्तमित्तविहिआणं । अइघोरं होइ फलं तंदुलमच्छु व जीवाणं ॥२॥ क्रमेण जिनचन्द्रोऽपि चन्द्रोज्वलयशा भुवि । संपदापूरितानेकलोकलक्षमनोरथः॥७॥ उदितोदयमासाद्य मूर्ति श्रीऋषभान्वये । राजा श्रीविजयो जज्ञे विनीतानगरीपतिः ॥७१॥ सार्थनाथोऽपि तत्पुण्यात्तस्य मन्त्रीश्वरोऽजनि निस्सीमप्रतिभाशाली नाम्ना श्रीमतिसागरः ॥७२॥प्रौढोवीभृत्कुले प्राप्य जन्म सौभाग्यविश्रुतम् । अभूतां दयिते तस्य भूभुजस्ते उभे अपि ॥७३॥ विजया च जया नाम पद्मसौरभवमणी । प्राग्जन्माभ्यर्चनापुण्यभावनोदयसंप * * * *
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy