Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
RRRRRRRR
साधूनां ससधा चैत्यवन्दना प्रत्यहं मता । पञ्चधा ससधा वाऽसौ त्रिधा वा गृहमेधिनः ॥ ९८ ॥ शिवपदसुखामिलाषा शीघ्रं यद्यस्ति मानसे भवताम् । तदा जिनेश्वरी भक्तिर्विधेया विधिना द्विधा ॥ ९९ ॥ यतःएकमपि येन कुसुमं भगवत्यपि युज्यते सबहुमानम् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥१॥
हे विश्वनाथ ! जनयत्यवनीरहाणां शाखावलम्बि कुसुमं फलमेकमेव ।
चित्रं विलूनमपि तावकपादपने भक्त्या समर्पितमनेकफलानि सूते ॥२॥ तत्पुण्योदयतः प्राता मयाऽमू राज्यसंपदः । अमूभ्यां जगदानन्दिरूपाभ्यां सह सांप्रतम् ॥ १०॥ गरीयोद्रव्यभक्तेः स्याद्भावभक्तिर्वरीयसी । अन्तर्मुहूर्तमात्रेण यया मुक्तिर्भवेन्नृणाम् ॥ १.१॥ यतः
पूजा कोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः। जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः॥१॥ | इत्यादिदेशनां श्रुत्वा राजर्षेस्तस्य सादरम् । जगाम खपदं वजी तं प्रणम्य पुनः पुनः ॥१०२॥ श्रीमान् विजय राजर्षि श्चिरं भव्यजनावलीः । प्रबोध्य सकलत्रोऽगात् क्रमान्निवृति वेश्मनि ॥१.३॥ एवं जैनेश्वरीभक्तिकृत्येषु चाखिलेष्वपि । कुमारहेमवदुर्वी क्लिष्टकर्मविघातिनी ॥ १०४ ॥ अथ___ अष्टादशविधं शीलं सर्वधर्मस्य जीवितम् । दिव्यौदारिककामानां वर्जनेनोदितं जिनैः ॥१॥ दानादप्यधिकं शील जन्तोरोन्नत्यहेतवे । सर्वाषध्वंसने सारं भेषजं निवृतिपदम् ॥२॥ यतः
* -OSTINKOSKAAK 43044***

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148