SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥ ३७ ॥ जो देश कणयको अहवा कारेइ कोइ जिणभवणं । तस्स न तत्तियपुन्नं जतियं बंभवए धरिए ॥ १ ॥ कारणं बंभवयं धरंति सच्चाउ जे महासत्ता । कप्पंमि बंभलोए । ताणं नियमेण उववाओ ॥ २ ॥ निःशेषन्त्रतभङ्गः स्याद्भने ब्रह्मणि दुश्चरे । सर्वधर्मविशेषाणां रक्षिते रक्षणं तथा ॥ ३ ॥ शीलप्रभावतः प्रापत् श्रेष्ठी श्रीमान् सुदर्शनः । समुन्नतिं परामत्र परत्र च महोदयम् ॥ ४ ॥ तथा — अनन्तकीर्तिरुवशनन्दनः संपदां पराम् । अत्रापि प्राप्तवान् देव्या लक्ष्म्याः सिद्धिं क्रमेण तु ॥ १ ॥ बाह्याभ्यन्तरभेदाभ्यां तपो द्वादशधा मतम् । क्षिणोति तत्क्षणात्कर्म निकाचितमपि ध्रुवम् ॥ २ ॥ यतः - Rai पडणं परिणामवसा उवक्कमो होइ । पायमनिकाइयाणं तवसा निकाइयाणं तु ॥ १ ॥ सोवकमनिरुवक्कमभेया कम्मं दुहा पुणो भणिअं । परिणामवसेण भवे सोवक्कमकम्मणो नासो ॥ २ ॥ निरुवकमं तु कम्मं झिज्जर जीवाण वेइयं चेव । दुक्करतवचरणेणं निकाईयाणं पि सच्चेसिं ॥ ३ ॥ पोरिसि उत्थछट्टे काउं कम्मं खिवंति जं जीवा । तन्नो नारयजीवा वाससयसहस्सलक्खेहिं ॥ ४ ॥ एवं पूजादिसद्धर्मः शिवशर्मनिबन्धनम् । गुरुः सुवर्णवज्ज्ञेयः सम्यग्दर्शनपूर्वकः ॥ १ ॥ यतः— दानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतधारकत्वं सम्यक्त्वमूलानि महाफलानि ॥ १ ॥ तथा— सप्तमः परिच्छेदः ॥ ३७ ॥
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy