Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 92
________________ धर्मपरीक्षा ॥ १३ ॥ 1 । दकसंपदम् । पितेव पालयामास खप्रजा इव यः प्रजाः ॥ २ ॥ तत्रासीन्नृपतिः प्रीतिपात्रं सत्पात्रपोषकः । महेभ्यो जिनदत्ताख्यः ख्यातः संख्यातिगश्रिया ॥ ३ ॥ यो वेत्ता सततत्त्वानां सप्तक्षेत्रधनव्ययी । जिनेन्द्रशासनोद्योतसप्तसप्तिप्रभोऽभवत् ॥ ४ ॥ तस्य सूनुरनून श्रीर्जिनचन्द्रोऽभवत् कृती । कुर्वन् कुवलयोल्लासं सद्वृत्तोदयसंपदा ॥ ५ ॥ योऽजनि वजनानन्दी विवेकी राजहंसवत् । भानुवत्कमलोल्लासी वेश्मोद्योतीव दीपवत् ॥ ६ ॥ पुण्यलावण्य- भवने ग्रौवने सकलाः कलाः । असौ गुरुप्रसादेन कलयामास लीलया ॥ ७ ॥ रत्नमौक्तिकमाणिक्यप्रमुखानेकवस्तुषु दक्षोऽजनि परीक्षायां विशेषाद्धमवर्त्मनि ॥८॥ कन्यां समानसौन्दर्यवयोरूपकलाद्भुताम् । ततोऽसौ जनकादेशात्पाणौ चक्रे गुणश्रियम् ॥ ९ ॥ द्विधाऽपि सकलत्रत्वं पुत्रं सुत्रामसंपदम् । प्रेक्ष्य वेश्माश्रमाधारं श्रेष्टी दध्यौ स्वयं हृदि । ॥ १० ॥ अर्जिताः संपदः सौबपुण्यपुण्यानुसारतः । आसादि नृपतेर्मानं निदानं निर्वृतेः परम् ॥ ११ ॥ पोषिता खजनश्रेणिर्निज श्रीसंविभागतः । दीनानाथादयो लोकाः प्रीणिता उपकारतः ॥ १२ ॥ आराधितो यथाशक्ति साकारः श्रावकोचितः । द्वादशत्रतरूपोऽर्हत्प्रोक्तो धर्मः शिवावहः ॥ १३ ॥ अतो निवेश्य भूपालसौहृदं तनुजन्मनि । जिनचन्द्राभिधे सर्वधर्मकर्मक्षमाशये ॥ १४ ॥ मया निराश्रवो धर्मनिधारम्भविवर्जनात् । विधेयो विधिना शुद्धः सद्यः सिद्धिसुखप्रदः ॥ १५॥ युग्मम् ॥ इत्यालोच्य सुधीः श्रेष्ठी सुतं तं श्रेष्ठवासरे। सहादाय गतो राजसभं भूप नमोऽकरोत् ॥ १६ ॥ विस्मेरकनकाम्भोजजित्वरद्युतिसंगतम् । पीत्वा नेत्रपुटैः रूपं तस्याख्यत् श्रेष्ठिनं नृपः ॥ १७॥ सप्तमः परिच्छेदः ॥ ३३ ॥

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148