Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 90
________________ धर्मपरीक्षा4 इत्यादिवचनाचतुर्विधोऽपि श्रीजिनेश्वरोक्तो धर्मः केवलिप्रज्ञसाहिंसालक्षणादिद्वाविंशतिगुणखरूपो विशेष सप्तमः चतुरशीतिलक्षणगुणविभूषितः सर्वाभीष्टखर्गापवर्गसुखसाधकतया गुरुः सर्वान्यधर्मेभ्यः । यतः परिच्छेदः जह चिंतामणिरयणं गुरु रयणाम होइ सवेसिं । तह जिणवरिंदभणिओ धम्मो गुरुओऽन्नधम्माणं ॥ १॥ | परमत्र श्रीजिनपूजाशीलतपःप्रभृतिधर्मः सकलपुरुषार्थसाधकतया परमोन्नतिदायकत्वाच सांसारिकमनोऽभीष्टसुखकारिकल्पवृक्षचिन्तामणिप्रमुखपदार्थेभ्योऽपि गुरुगरीयान् जात्यसुवर्णवद्विनयादिगुणोपेततया___ यथा धातुषु सर्वेषु कुमारकनकं महत् । लभते गुरुतां प्राणी सर्वस्मिन् तदवानपि (१) ॥१॥ तद्वद्धर्मेषु सर्वेषु गुरुर्धर्मो जिनोदितः। प्रतिष्ठां लभते श्रेष्ठां प्राणी सद्धर्मवांस्तथा ॥२॥ यतः-पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः। आश्रियन्ते च संपद्भिलताभिरिव पादपाः ॥ १॥ तुलायां गुजया साकं यद्यप्यज्ञैर्निवेशितम् । सुवर्ण सद्गुणोपेतं तया है तुल्यं तथाऽपि न ॥२॥ यतः सुवर्णगुजासंवादे रची रूपई रूअडी रत्ती मोरूं नाम । सोनासमउ हूं तोलिङ ए मु दहइ कुठाम ॥१॥ हेमोवाचटकच्छेदे न मे दुःखं न दाहे न च घर्षणे । एतदेव महहुःखं गुञ्जया सह तोलनम् ॥ १॥ गुजे । गर्व मुधा मा धा स्तुल्येऽहं भवता समम् । निर्गम्यतेऽनले स्नात्वा प्रमाणं ज्ञायते तदा ॥२॥ ॥३२॥ श्रुत्वेति निर्ममे गुजा श्यामं खावं तथा किल। तज्जातिषु यथाऽद्यापि मुखेषु श्यामता स्थिता ॥३॥ यतः-15

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148