________________
धर्मपरीक्षा4 इत्यादिवचनाचतुर्विधोऽपि श्रीजिनेश्वरोक्तो धर्मः केवलिप्रज्ञसाहिंसालक्षणादिद्वाविंशतिगुणखरूपो विशेष
सप्तमः चतुरशीतिलक्षणगुणविभूषितः सर्वाभीष्टखर्गापवर्गसुखसाधकतया गुरुः सर्वान्यधर्मेभ्यः । यतः
परिच्छेदः जह चिंतामणिरयणं गुरु रयणाम होइ सवेसिं । तह जिणवरिंदभणिओ धम्मो गुरुओऽन्नधम्माणं ॥ १॥ |
परमत्र श्रीजिनपूजाशीलतपःप्रभृतिधर्मः सकलपुरुषार्थसाधकतया परमोन्नतिदायकत्वाच सांसारिकमनोऽभीष्टसुखकारिकल्पवृक्षचिन्तामणिप्रमुखपदार्थेभ्योऽपि गुरुगरीयान् जात्यसुवर्णवद्विनयादिगुणोपेततया___ यथा धातुषु सर्वेषु कुमारकनकं महत् । लभते गुरुतां प्राणी सर्वस्मिन् तदवानपि (१) ॥१॥ तद्वद्धर्मेषु सर्वेषु गुरुर्धर्मो जिनोदितः। प्रतिष्ठां लभते श्रेष्ठां प्राणी सद्धर्मवांस्तथा ॥२॥ यतः-पुंसां शिरोमणीयन्ते धर्मार्जनपरा नराः। आश्रियन्ते च संपद्भिलताभिरिव पादपाः ॥ १॥ तुलायां गुजया साकं यद्यप्यज्ञैर्निवेशितम् । सुवर्ण सद्गुणोपेतं तया है तुल्यं तथाऽपि न ॥२॥ यतः सुवर्णगुजासंवादे
रची रूपई रूअडी रत्ती मोरूं नाम । सोनासमउ हूं तोलिङ ए मु दहइ कुठाम ॥१॥ हेमोवाचटकच्छेदे न मे दुःखं न दाहे न च घर्षणे । एतदेव महहुःखं गुञ्जया सह तोलनम् ॥ १॥ गुजे । गर्व मुधा मा धा स्तुल्येऽहं भवता समम् । निर्गम्यतेऽनले स्नात्वा प्रमाणं ज्ञायते तदा ॥२॥
॥३२॥ श्रुत्वेति निर्ममे गुजा श्यामं खावं तथा किल। तज्जातिषु यथाऽद्यापि मुखेषु श्यामता स्थिता ॥३॥ यतः-15