________________
स्पर्धा महात्मनां कस्म सुखाब किल जायते । सूर्येन्दुद्रोहकृद्राहुः शीर्षशेषोऽभवन किम् ? तत्र जिनभक्तिः पञ्चधा । वषा
पुष्पवर्षा तदाज्ञा च यद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च बक्तिः पञ्चविधा जिने ॥ १ ॥ इयं समग्रधर्मबीजम् । यथा
कप्पदुमम्मि तरुण वणिणो चिंतामणिम्बि जह सबै । जिणभत्तीए धम्मा तप्फलदाणे तहा सबे ॥ १ ॥ कणफलमणिमुचाईणुदए जह हुंति सबसत्तीओ । तह सप्पुरिसत्थाणं दाणे जिणरायभत्तीए ॥ २ ॥ दुविहा जिणंदभत्ती दवे भावे अ सत्थ दबंमि । दधेहिं जिणपूआ जिणआणापालणं भावे ॥ ३ ॥ अहवा जिनिंदपूआ आभोगाणाभो गओ मवे दुबिहा । सवसुहाणं बीयं दुग्महदुहवारिणी निअमा ॥ ४ ॥ देवगुणपरिन्नाणं तन्भावाणुगयमुत्तमं चिहिष्णा । आयरसारं जिणपूजणेण आभोगदवथओ ॥ ५ ॥ इत्तो चरित्तलाभो होइ लहुं सयलकम्मनिद्दलणो । ता इत्य सम्ममेव हि पट्टियां सुदिट्ठीहिं ॥ ६ ॥ पूजविहिविरहाओ अपरिन्नाणाओं जिणगयगुणाणं । सुहपरि| यामकयचा एसोऽपाभोगदवत्थओ ||७|| गुणठाणठाणयुत्ता एसो एवं पि गुणकरो चेव । सुहसुहयरभावविसुद्धिहेउओ बोहिलाभाओ ॥८॥ आभोगेन जिनेन्द्रस्य पूजैकैव शिवावहा । द्वित्रादिभवमध्ये तु जायते जिनचन्द्रवत् ॥ ९ ॥ तथाहिश्रीसुव्रतजिनाधीशचारुचैत्यमनोहरे । भृगुकच्छपुरे राजा जज्ञे श्रीअजितअवः ॥ १ ॥ पुष्णन् पयोदवद्भूमौ परमो
॥ १ ॥ इति ।