Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
RANAGAR
प्रतम् । निशि कोशगृहे तस्थौ कायोत्सर्गेण साम्यभृत् ॥ ६४॥ तत्रावखापिनीविद्याबलेन निखिलं जनम् । निद्रामुद्राङ्कितं कृत्वा विना तं श्रेष्ठिपुङ्गवम् ॥६५॥ प्रविष्टस्तस्करः कश्चिद्विद्या सिद्धो गृहीतवान् । रत्नवर्णादिकं वेश्म सर्वखं तस्य पश्यतः॥६६॥ अहो ! श्रेष्ठी तदा तस्थौ धर्मध्यानेन मौनभृत् । न चानयदतीचारं पवित्रे पौषधव्रते ॥ ६७ ॥ अहो! महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जातेऽप्युत्पातजातेऽस्मिन्न ध्यानाचलितं मनः ॥ ६८॥ कृतावश्यकसत्कृत्यः प्रातः पारितपौषधः । अभ्यर्च्य श्रीजिनाधीश श्रेष्ठी पारणकं व्यधात् ॥ ६९ ॥ पापभीरु तयाडनर्थदण्डसंभावनेन सः । कृती तस्करवृत्तान्तं न कस्यापि न्यवेदयत् ॥ ७० ॥ हारं विक्रेतुमायातः कश्चिञ्चौरश्चतुष्पथे । सुदत्तसूनुनाऽन्येयुक्पथीकृत्य निश्चितः ॥ ७१ ॥ ततो धृत्वाऽर्पितस्तेम पौररक्षाधिकारिणः । तेनापि निर्दयं ताब्यमानो भूपालशासनात् ॥७२॥ वधार्थ नीयते यावद्वध्यभूमौ बहिः पुरात् । एवं विज्ञपयामास तावत् श्रेष्ठी नरेश्वरम् ॥ ७३ ॥ युग्मम् ॥ मया मुक्तावलीनाम हारोऽयं मूल्यतः पुरा । अस्मै समर्पितो नैव विज्ञातोऽनेन सूनुना ॥ ७४ ॥ श्रेष्ठिनो वचनं तस्य तं नैष्ठिकशिरोमणेः। जानन् यथास्थितं राजा मलिम्लुचममोचयत् ॥ ७५ ॥ खवेश्म श्रेष्ठिना नीतस्तेनासौ हितहेतवे । सत्कृतः शिक्षितश्चापि चौर्यपापान्निवर्तितः ॥ ७६ ॥ चौरोऽपि श्रेष्ठिनो| ज्ञात्वा निजोपरि कृपाभरम् । सर्व समर्पयद्वेश्मसारं सन्तुष्टमानसः ॥ ७७॥ क्रमेण जातसंवेगः सुसाधुगुरुयोगतः। धर्म प्राप्याईतं शुद्धं देवोऽभूत्यन्तराग्रणीः ॥ ७८॥ पौषधप्रतिमारूपं धर्म निश्चयपूर्वकम् । निरतिचारमाराध्य

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148