________________
RANAGAR
प्रतम् । निशि कोशगृहे तस्थौ कायोत्सर्गेण साम्यभृत् ॥ ६४॥ तत्रावखापिनीविद्याबलेन निखिलं जनम् । निद्रामुद्राङ्कितं कृत्वा विना तं श्रेष्ठिपुङ्गवम् ॥६५॥ प्रविष्टस्तस्करः कश्चिद्विद्या सिद्धो गृहीतवान् । रत्नवर्णादिकं वेश्म सर्वखं तस्य पश्यतः॥६६॥ अहो ! श्रेष्ठी तदा तस्थौ धर्मध्यानेन मौनभृत् । न चानयदतीचारं पवित्रे पौषधव्रते ॥ ६७ ॥ अहो! महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जातेऽप्युत्पातजातेऽस्मिन्न ध्यानाचलितं मनः ॥ ६८॥ कृतावश्यकसत्कृत्यः प्रातः पारितपौषधः । अभ्यर्च्य श्रीजिनाधीश श्रेष्ठी पारणकं व्यधात् ॥ ६९ ॥ पापभीरु तयाडनर्थदण्डसंभावनेन सः । कृती तस्करवृत्तान्तं न कस्यापि न्यवेदयत् ॥ ७० ॥ हारं विक्रेतुमायातः कश्चिञ्चौरश्चतुष्पथे । सुदत्तसूनुनाऽन्येयुक्पथीकृत्य निश्चितः ॥ ७१ ॥ ततो धृत्वाऽर्पितस्तेम पौररक्षाधिकारिणः । तेनापि निर्दयं ताब्यमानो भूपालशासनात् ॥७२॥ वधार्थ नीयते यावद्वध्यभूमौ बहिः पुरात् । एवं विज्ञपयामास तावत् श्रेष्ठी नरेश्वरम् ॥ ७३ ॥ युग्मम् ॥ मया मुक्तावलीनाम हारोऽयं मूल्यतः पुरा । अस्मै समर्पितो नैव विज्ञातोऽनेन सूनुना ॥ ७४ ॥ श्रेष्ठिनो वचनं तस्य तं नैष्ठिकशिरोमणेः। जानन् यथास्थितं राजा मलिम्लुचममोचयत् ॥ ७५ ॥ खवेश्म श्रेष्ठिना नीतस्तेनासौ हितहेतवे । सत्कृतः शिक्षितश्चापि चौर्यपापान्निवर्तितः ॥ ७६ ॥ चौरोऽपि श्रेष्ठिनो| ज्ञात्वा निजोपरि कृपाभरम् । सर्व समर्पयद्वेश्मसारं सन्तुष्टमानसः ॥ ७७॥ क्रमेण जातसंवेगः सुसाधुगुरुयोगतः। धर्म प्राप्याईतं शुद्धं देवोऽभूत्यन्तराग्रणीः ॥ ७८॥ पौषधप्रतिमारूपं धर्म निश्चयपूर्वकम् । निरतिचारमाराध्य