Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
SARKARGESS
प्रवेशोत्सवमालिनि ॥ ९३ ॥ अन्यदा सर्वराजन्यसमावां श्रीगुरूनिति । राजा प्रशंसयामास विद्वत्ता मुदिताशयः ॥ ९४ ॥ विभोऽत्रभवतां बोधसामर्थ्य मवतामहो !। सोऽपि यद्वाक्पतिर्भूमान् मिथ्याटग प्रतिबोधितः ॥९५॥ श्रुत्वेति सूरयः प्रोचुः श्रीआमं रजिताशयम् । राजन् ! ममास्ति का शक्तियत्त्वं नैव प्रबुध्यसे ॥९६ ॥ ततो गुरून नृपः स्नाह सम्यग्धर्मे जिनोदिते । लीनं तव गिरा खान्तं ममालिरिव नीरजे ॥ ९७ ॥ माहेबरं पुनर्धर्म मुञ्चतो मे महात्रपा । तत्याच्यभवसंबन्ध एवायं किं करोम्यतः ॥ ९८ ॥ श्रुतज्ञानोपयोगेन ज्ञात्वा गुरुरुवाच तम् । प्राग्जन्मकृतकष्टस्य राज्यं तेऽल्पतरं फलम् ॥ ९९ मत्र्यादिभिस्ततः पृष्टे राज्ञः प्राचीनजन्मनि । शृण्वत्सु तेषु सर्वेषु गुरुराजो जगौ तथा॥१०॥ गिरेः कालिजराख्यस्य समीपे सालपादपे। उर्कीकृत्य पदद्वन्द्वमधोभून्यस्तमस्तकः ॥१.१॥ जटाधारी मिताहारी क्षपणद्वयपारणे । एक वर्षशतं घोरं तपः कृत्वाऽतिदुष्करम् ॥१०२॥ आयुप्रान्ते तनुं त्यक्त्वा मासानशनपूर्वकम् । तस्मादज्ञानकष्टात्त्वं महानासीनरेश्वरः ॥ १०३ ॥ युग्मम् ॥ सम्यग्ज्ञानक्रियोपेतं कष्टं यदीशं भवेत् । कूसकर्मक्षयान्मोक्षं यान्त्यन्ये बहवोऽनिनः ॥१०४ ॥ यतः
मासे मासे अजो बालो कुसग्गेणं तु मुंजई। न सो सुअक्खायधम्मस्स कलं अग्घइ सोलर्स ॥१॥ तथा
एकपादस्थितो गङ्गातीरेऽङ्गी यस्तपस्यति । एकस्या जिनपूजायाः कलां नाईति षोडशीम् ॥१॥ यदि न प्रत्ययः खान्ते तदा तत्र स्थितां जटाम् । तरोतस्य तलादाप्सनरैरानीयतां स्फुटम् ॥ १०५॥ आनायि

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148