Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ध्वायन्त्यमी सुखिनि दुःखिनि चानुकम्पां पुण्यक्रिषेषु सुदितां कुमतावुपेक्षाम् । एवं प्रसादमुपयाति हि रागलोभद्वेषादिदोष कलुषोऽप्ययमन्तरात्मा ॥ १ ॥
इत्याजन्माश्रुतापूर्वोपदेशामृतपानतः । प्रशान्तानन्तमिथ्यात्वतापः प्राह गुरुं नृपः ॥ ७१ ॥ अनन्ताः प्राणिनो मुक्तिं यदि प्राप्ता नृलोकतः । रिक्तो भवेत्स पूर्णत्वान्मुक्तौ स्थानं च नास्ति तत् ॥ ७२ ॥ गुरुः स्याह महासत्त्वाज्ञातजैनगिरामयम् । आलापः शृणु दृष्टान्तमत्र श्रव्यं विपश्चिताम् ॥ ७३ ॥ तथाहि
आसंसारं सरिआसएहिं हीरंतरेणुनिवहेहिं । पुहवी न निट्ठिय चिब उदही वि थली न संजाओ ॥ १ ॥ आत्मनोऽमूर्तिमत्त्वेन मुक्तौ संकीर्णता नहि । अनन्तानन्तरूपत्वान्न रिक्तोऽयं भवेद्भवः ॥ २ ॥
जया होही पुच्छा जिणस्स पारंमि उत्तरं तइया । एगस्स निगोअस्स य अणंतभागो अ सिद्धिगओ ॥ ३ ॥ संसारमोक्षयोरेवं त्वया भाव्यं नृपोत्तम । ततो गतमहामोहविषोऽवग् नृपतिर्गुरुम् ॥ ७४ ॥ इयन्तं समयं यावद्धान्तोऽस्मि मोहमूढहृत् । परमार्थपरामर्शिधर्मतत्त्वत्वहिर्मुखः ॥ ७५ ॥ चिरं परिचयः पूज्यैस्तादृशैरपि मेऽफलः । | एतावन्ति दिनान्यासीद्धर्माख्यानं विनाकृतः ॥ ७६ ॥ प्रभो ! तदुपदेष्टव्यं सांप्रतं मुक्तिकारणम् । मुमुक्षोरोचिती भ्रंशो येन मे न भवेन्मनाग् ॥ ७७ ॥ तथा — अवयारियरमणीओ लोइयधम्मो इमो मए सामि ! । पडिवन्नो संपर पुण जिणधम्ममेव काहामि ॥ ७८ ॥ दुरुज्झियसन्नासो जिणधम्मो होह जह ममं सम्मं । कीरउ तह प्पसायं

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148