Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
धर्मपरीक्षा
॥ १४ ॥
SHARANASI
सांप्रतम् ॥ ५८ ॥ बाखात्मा सर्वथा हेयः कषायविषयाकुलः । सम्यग्हगन्तरात्मा स्यादुपादेयः सुखप्रदः ॥ ५९॥ द्वितीयध्रुवं साक्षादुपादेयः परात्मा वीतकश्मलः । साम्यामृतार्णवामग्नेयेयोऽसौ मुक्तिहेतवे ॥६०॥ सर्वे जीवा उपादेयाः परिच्छेदः शक्तिरूपशिवात्मकाः । शक्तिरूपोलसन्मोक्षाः पञ्चापि परमेष्ठिनः ॥ ६१॥ तत्रापि सर्ववित्सिद्धद्वयमेव गुणोत्तरम् । ततोऽपि निश्चयनयाख्यातव्यः सिद्ध एव हि ॥ ६२ ॥ परमार्थेन निःशेषभोगाकालादिवर्जितः । सिद्धात्मकः ख आत्मैव विकल्पातीतचेतसा ॥ ६३ ॥ एवं हि देवतातत्त्वप्रणिधानपुरस्कृतः । संन्यासः क्रियमाणः स्यान्महोदयफलप्रदः॥६४ ॥ भवपोषकचेष्टात्मदेवतोपासनात्मकः । राज्यैश्वर्यादिसंन्यासः प्रायः पुंसां विडम्बना॥६५॥ यतः
वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तुं समालम्ब्य रागी स्यात्क्षोभणादिकृत् ॥१॥ | येन येन हि भावेन युज्यते यत्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ॥ ६६ ॥ नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । खनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥६७ ॥ सिध्यन्ति संपदः सर्वाः खयं मोक्षावलम्बिनाम् । संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशश्च निश्चितः ॥ ६८॥ सोऽयं शमरसीमावस्तदेकीकरणं | मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ६९ ॥ श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्म-13
॥१४॥ ध्यानादात्मा परमात्मत्वं तथाऽऽमोति ॥७०॥ तथा
CREASE

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148