________________
धर्मपरीक्षा
॥ १४ ॥
SHARANASI
सांप्रतम् ॥ ५८ ॥ बाखात्मा सर्वथा हेयः कषायविषयाकुलः । सम्यग्हगन्तरात्मा स्यादुपादेयः सुखप्रदः ॥ ५९॥ द्वितीयध्रुवं साक्षादुपादेयः परात्मा वीतकश्मलः । साम्यामृतार्णवामग्नेयेयोऽसौ मुक्तिहेतवे ॥६०॥ सर्वे जीवा उपादेयाः परिच्छेदः शक्तिरूपशिवात्मकाः । शक्तिरूपोलसन्मोक्षाः पञ्चापि परमेष्ठिनः ॥ ६१॥ तत्रापि सर्ववित्सिद्धद्वयमेव गुणोत्तरम् । ततोऽपि निश्चयनयाख्यातव्यः सिद्ध एव हि ॥ ६२ ॥ परमार्थेन निःशेषभोगाकालादिवर्जितः । सिद्धात्मकः ख आत्मैव विकल्पातीतचेतसा ॥ ६३ ॥ एवं हि देवतातत्त्वप्रणिधानपुरस्कृतः । संन्यासः क्रियमाणः स्यान्महोदयफलप्रदः॥६४ ॥ भवपोषकचेष्टात्मदेवतोपासनात्मकः । राज्यैश्वर्यादिसंन्यासः प्रायः पुंसां विडम्बना॥६५॥ यतः
वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तुं समालम्ब्य रागी स्यात्क्षोभणादिकृत् ॥१॥ | येन येन हि भावेन युज्यते यत्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ॥ ६६ ॥ नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । खनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥६७ ॥ सिध्यन्ति संपदः सर्वाः खयं मोक्षावलम्बिनाम् । संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशश्च निश्चितः ॥ ६८॥ सोऽयं शमरसीमावस्तदेकीकरणं | मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ ६९ ॥ श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्म-13
॥१४॥ ध्यानादात्मा परमात्मत्वं तथाऽऽमोति ॥७०॥ तथा
CREASE