Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ पञ्चमः धर्मपरीक्षा ॥२५॥ ( SharHERERAKAR पायं तस्य चिन्तयतो हृदि ॥ ३५ ॥ क्षीणदुष्कर्मणः प्रादुर्भवत्सुकृतसन्ततेः । उत्सजे न्यपतत्तस्मात्फलदादतुलं फलम् ॥३६ ॥ सत्फलप्राप्तिनिर्णीततत्कालश्रीसमागमः । फलेन तेन जैनेन्द्रप्रतिमां महति स्म सः॥ ३७ ॥ परिच्छेदः यथा वृष्टी पुनर्वृष्टिः काले सस्यसमृद्धये । पुण्योपरि भवेत्पुण्यं तथाऽभीष्टार्थसिद्धये ॥ ३८॥ यतः श्रियं पुष्णाति जीवस्य धर्मः प्राक्तनसेवितः । तत्कृतज्ञस्तमेवासौ तहानादेव सेवते ॥१॥ स्वयं पास तत्रैव फलैः कृत्वाऽथ भोजनम् । प्रावतत पुरो यातुं यावञ्चिन्तातुराशयः ॥ ३९ ॥ तावत्तत्रागतं खर्णपादुकादण्डमण्डितम् । विद्यासिद्धं नरं कञ्चित्स ददर्श योगोदधिम् ॥४०॥ ससंभ्रमं तमानम्य सम्यग्विनयभासुरः। खोत्तरीयासने भक्त्या निवेश्यावनिमण्डिते ॥४१॥ पाणिभ्यां तत्पदाम्भोजं संवाह्यादरपूर्वकम् । फल-18 पुष्पोपदापूर्व कृताअलिरभाषत ॥ ४२ ॥ के यूयं जगदानन्दिखदेहधुतिशालिनः । कुतश्चात्र समायाताः प्रसधैतनिवेद्यताम् ॥४३॥ सिद्धोऽपि शुद्धतद्भक्तिसिद्धाअनवशीकृतः । प्रीतखान्तः सतामाद्यो विशुद्धात्माऽवदन्मुदा ॥४४॥ आजन्मपालितोन्मीलच्छीलपुण्यानुभावतः। जातावधिनिधिर्धानां विद्यासिद्धोऽस्म्यहं पुमान् ॥१५॥ भवतो धर्मवात्सल्यं कर्तुकामस्ततो भवान् । अमुद्रोन्निद्रदारिखदुःखं त्यजतु सांप्रतम् ॥ ४६॥ यतः ॥ २५॥ साधर्मिकेषु दीनेषु दारिद्योपद्रुतेषु च । वात्सल्यं तन्वता पुंसा सर्वे धर्माः स्थिरीकृताः॥१॥ . अद्यैव खमनोभावानिर्मिता श्रीजिनार्चना । भाविनी सफला सद्यो दुपदीसहकारवत् ॥४७॥ ततोऽसौ क %ACEMENSTR-345

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148