________________
पञ्चमः
धर्मपरीक्षा ॥२५॥
( SharHERERAKAR
पायं तस्य चिन्तयतो हृदि ॥ ३५ ॥ क्षीणदुष्कर्मणः प्रादुर्भवत्सुकृतसन्ततेः । उत्सजे न्यपतत्तस्मात्फलदादतुलं फलम् ॥३६ ॥ सत्फलप्राप्तिनिर्णीततत्कालश्रीसमागमः । फलेन तेन जैनेन्द्रप्रतिमां महति स्म सः॥ ३७ ॥
परिच्छेदः यथा वृष्टी पुनर्वृष्टिः काले सस्यसमृद्धये । पुण्योपरि भवेत्पुण्यं तथाऽभीष्टार्थसिद्धये ॥ ३८॥ यतः
श्रियं पुष्णाति जीवस्य धर्मः प्राक्तनसेवितः । तत्कृतज्ञस्तमेवासौ तहानादेव सेवते ॥१॥ स्वयं पास तत्रैव फलैः कृत्वाऽथ भोजनम् । प्रावतत पुरो यातुं यावञ्चिन्तातुराशयः ॥ ३९ ॥ तावत्तत्रागतं खर्णपादुकादण्डमण्डितम् । विद्यासिद्धं नरं कञ्चित्स ददर्श योगोदधिम् ॥४०॥ ससंभ्रमं तमानम्य सम्यग्विनयभासुरः। खोत्तरीयासने भक्त्या निवेश्यावनिमण्डिते ॥४१॥ पाणिभ्यां तत्पदाम्भोजं संवाह्यादरपूर्वकम् । फल-18 पुष्पोपदापूर्व कृताअलिरभाषत ॥ ४२ ॥ के यूयं जगदानन्दिखदेहधुतिशालिनः । कुतश्चात्र समायाताः प्रसधैतनिवेद्यताम् ॥४३॥ सिद्धोऽपि शुद्धतद्भक्तिसिद्धाअनवशीकृतः । प्रीतखान्तः सतामाद्यो विशुद्धात्माऽवदन्मुदा ॥४४॥ आजन्मपालितोन्मीलच्छीलपुण्यानुभावतः। जातावधिनिधिर्धानां विद्यासिद्धोऽस्म्यहं पुमान् ॥१५॥ भवतो धर्मवात्सल्यं कर्तुकामस्ततो भवान् । अमुद्रोन्निद्रदारिखदुःखं त्यजतु सांप्रतम् ॥ ४६॥ यतः
॥ २५॥ साधर्मिकेषु दीनेषु दारिद्योपद्रुतेषु च । वात्सल्यं तन्वता पुंसा सर्वे धर्माः स्थिरीकृताः॥१॥ . अद्यैव खमनोभावानिर्मिता श्रीजिनार्चना । भाविनी सफला सद्यो दुपदीसहकारवत् ॥४७॥ ततोऽसौ क
%ACEMENSTR-345