SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ तस तत्रानश्रेणिशालिनि । रैकुम्मांधतुरोऽनय॑रनपूर्णानदर्शयत् ॥४८॥ दृष्टात्मा धनमित्रोऽपि विनयी व्याजहार तम् । खामिनमी कथं शक्या ग्रहीतुं भूभृतः पुरः॥ ४९ ॥ सिद्धोऽप्यवग् नृपो मावी वश्यो मदनुभावतः। निरातको गृहीत्वाऽमून् सम्यग्धर्मपरो भव ॥५०॥ यतः धर्मानुभावतः प्राप्य संपदं सर्वतोमुखीम् । यो न पुष्णाति तं शश्वत् स कृतघ्नः कथं सुखी ? ॥१॥ | धनमित्रोऽभ्यधात् सिद्धराजं नियाजभक्तिमान् । कस्मिन् यियासवो यूयं सुकृतिश्रेणिवत्सलाः॥५१॥ सोऽप्य वग् निरतीचारचारित्राराधनापटुः । सावद्यवर्जनेऽभूवं प्रपन्नप्रतिमोऽनिशम् ॥ ५२ ॥ अजिब्रह्मचर्याप्तनानालन्धिमहोदयः। सत्तीर्थयात्रया खात्मपवित्रीकरणोद्यतः॥ ५३॥ सम्मेतशिखरे यात्रां विधाय विधिना ततः । शत्रुञ्जयमहातीर्थ वन्दितुं प्रस्थितोऽस्म्यहम् ॥५४॥ युग्मम् ॥ एतां समृद्धिमासाद्य भवता सुकृतोदयात् । विधेया विधिना-8 यात्रा श्रीशत्रुञ्जयभूभृतः॥ ५५ ॥ यतः सर्वेष्वपरतीर्थेषु यात्राया यत्फलं भवेत् । तदेकया भवेत्पुण्यं यात्रया विमलाचले ॥१॥ सिद्धाचले धनं न्यस्तं न्यायोपात्तं सुभावतः । आसंसार फलं दत्ते वर्धमानं भवे भवे ॥२॥ इत्याख्याय खरूपं खं निःस्पृहैकशिरोमणिः। तिरोभूय ययौ विद्यासिद्धः स्थानं समीहितम् ॥५६॥ श्रेष्ठ्यपि खगृहं प्राप्य विद्यासिद्धानुभावतः । वशीकृत्य नृपं वर्णकुम्भान् जग्राह तानहो। ॥५७ ॥ कुम्मैस्तैः श्रीमतां पढौ CAMASCAMCOMCACANCACANCC
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy