________________
धर्मपरीक्षा
जज्ञेऽसौ प्रथमासनः । तथा पुण्यवतां श्रेणौ पुण्यकार्यैः पुरेऽखिले ॥ ५८ ॥ शत्रुञ्जयोजयन्ताद्रिचैत्यपूजनवन्दनैः ।।
पञ्चमः सिद्धः पुमान् पवित्रात्मा चम्पामागात्पुरी क्रमात् ॥ ५९ ॥ श्रीवासुपूज्यतीर्थेशं तत्र पञ्चाङ्गपूजया । प्रपूज्य भक्तितः परिच्छेदः प्रापद्धनमित्रस्य वेश्मनि ॥ ६॥ धनश्रिया विवेकिन्या तस्य वात्सल्यमद्भुतम् । तथा चक्रे यथा लेमे सुकृतरासन्नसिद्धिताम् ॥ ६१॥ यतः
पडिलंभंते संघ
SHABHAGRA
ततः श्रेष्ठी पुरे जैनमन्दिरं सुन्दरप्रभम् । सुवर्णप्रतिमापूतं निर्ममे विधिना सुधीः॥६२॥ सम्यगू जिनाज्ञया जनप्रासादप्रतिमादिकम् । परानुग्रहबुद्ध्या स्यानिर्मितं शिवसंपदे ॥६३॥ अहंतां पञ्चधा चैत्यं शाश्वतादिप्रभेदतः।
THMIKAस्या निर्मितं मुक्तिहेतवे ॥ ५
वावि ४ । सासयचेईय ५ पंचमवर
भत्ती १ मंगल २ चेईय निस्सकड ३ अनिस्सचेइए वावि ४ । सासयचेईय ५ पंचममुवइट्ठ जिणवरिंदहिं ॥१॥ केवलावधिसद्बुद्धिमनःपर्यायचिन्मताम् । अकार्षीगौरवं श्रेष्ठी सम्यक् श्रुतवतां तथा ॥६५॥ जिनाज्ञावासितखान्तं श्रीसचं विश्ववन्दितम् । बहुशः पूजयामास स भवाब्धितितीर्षया ॥६६॥ शत्रुञ्जयोजयन्ताद्रितीर्थयोभक्ति
नाजावासित
॥ २६॥