________________
CARRARA
एनः केन धनप्रसक्तमनसा नासादि हिंसात्मना कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः।
तत्प्रागेव विचार्य वर्जय चिरं व्यामूढचित्तस्पृहां येनैकास्पदतां न यासि विषये पापस्य तापस्य च ॥१॥ दुःखतसं तमालोक्य धनश्रीराह सगिरा। किमेवं स्थीयते नाथ ! रङ्कवद्विगतोद्यमैः ॥ २६ ॥ भवन्ति महतामेव संपदो विपदोऽपि च । सदैव दुरवस्थानां नृणां का गणनाऽवनौ ॥२७॥ अहवा वसणं नाम किमयं जं भवे भवे । लद्धं धणं अणंतं पि न धम्मो पुण निम्मलो ॥ २८ ॥ तथाऽपि मदलङ्कारसारमादाय सांप्रतम् । याहिर देशान्तरे कापि व्यवसायकृते विभो !॥ २९ ॥ यतः
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदेवं हि देवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१॥ तदर्थपदसंपद्भिर्युक्तं निर्णिक्तचेतसा । परमेष्ठिमहामन्त्रजापं कुरु त्रिधा शुचिः ॥ ३०॥ एवं प्रियावचो यावदुत्साहोच्छुसितः क्षणम् । युक्त्या पश्चनमस्कारलक्षजापं व्यधादसौ ॥३१॥ भक्तितः सवात्सल्यं कृत्वाहत्पूजनाऽद्भुतम् । धनदत्तस्ततः सज्जीभूयाशामुत्तरां प्रति ॥ ३२॥ विहगानुकूल्यसंजातप्रत्ययः श्रीसमागमे । भक्तिपूतां जगद्भर्तुः पूजां निर्माय सोऽचलत् ॥ ३३॥ त्रिभिर्विशेषकम् ॥ जैनजीर्णालयोपान्ते बनान्तश्तशाखिनः । आतपार्तखले तस्थौ श्रेष्ठी विश्रामकाम्यया ॥३४॥ अहंतां प्रतिमास्तत्र दृष्ट्वा नत्वा च भावतः । रमासमागमो