SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा- चतुर्थः परिच्छेद: ॥२४॥ माता शीलं भ्राता तपः सखा । ख्यातानि धर्मपुत्रस्य मुनिभिर्विश्वभावतः ॥ १० ॥ तत्प्रणेता भवेदहन केवलज्ञान-13 भास्करः । रागद्वेषादिभिर्दोषैर्मुक्तोऽष्टादशभिर्विभुः ॥ ११ ॥ पञ्चाश्रवविमुक्तात्मा पञ्चेन्द्रियजयोद्यतः । सम्यगज्ञानक्रियाशाली पालकस्तस्य सन्मुनिः ॥ १२॥ श्रमणोपासकः कश्चित्सम्यग्दर्शननिर्मलः । द्वादशव्रतपूतात्मा देशेनाराधकः पुनः॥ १३॥ कार्यकारणभावैः स्याद्रूपं तस्य पुनस्त्रिधा । प्रत्यक्षागमलिङ्गैस्तल्लक्ष्यते निखिलागिषु ॥१४॥ सुखसौन्दर्यरूपादिविशेषाद्भुतसंपदः । तारतम्यतया ख्याताः कार्य धर्मस्य विश्रुताः ॥ १५॥ देवपूजातपोदानावश्यकादिकसत्क्रियाः। धर्मस्य कारणान्याहुः प्राणित्राणरसान्विताः ॥ १६ ॥ साश्रवोऽनावश्चैव स्वभावो द्विविधो मतः । साक्षात्सर्वविदा गम्योऽनुमानान्मादृशैः पुनः ॥ १७ ॥ जीवस्यानन्दनिर्मापि शुभाणूपचयात्मकः । पुण्यानुबन्धिपुण्यात्मा तत्राद्यो गदितो बुधैः ॥ १८ ॥ भूयोभवार्जितानेककर्माणुविलयात्मकः । द्वितीयो निर्जरारूपः शीघ्र मोक्षफलप्रदः ॥ १९ ॥ मुक्तिशर्म यदासन्नं श्रेयः प्राप्तव्यमग्रतः । भावतःप्राप्यते सम्यग्धर्मोऽयं श्रीजिनोदितः ॥२०॥ श्रुत्वेति श्रीगुरोर्वाचं धनमित्रः पवित्रहत् । मिथ्यात्वं भवबीजाभं श्राग्दूरेणात्यजत्तराम् ॥ २१ ॥ सम्यक्त्वपूर्वक श्राद्धधर्म रत्नवदुत्तमम् । स प्राप्य पालयामास विधिना शुद्धमन्वहम् ॥ २२ ॥ जनके जनकेतृपमानमृत्यु गतेऽन्यदा।। भवस्थितिज्ञः स स्थैर्यधुर्यः कार्यकरोऽभवत् ॥२३॥ हीयमाने च सत्कर्मसंचये प्राग्भवार्जिते । तत्याज तं रमा व्याज|परं सजनवन्नरम्॥२४॥निर्धनत्वेन सर्वत्र पराभूतः स भूतवत् । भ्रमन् श्रमविमुक्तात्मा न कापिरतिमाप सः॥२५॥यतः ॥२४॥ -SAEXE
SR No.600298
Book TitleDharmpariksha
Original Sutra AuthorN/A
AuthorJinmandangiri, Chaturvijay
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages148
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy