Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CARRARA
एनः केन धनप्रसक्तमनसा नासादि हिंसात्मना कस्तस्यार्जनरक्षणक्षयकृतैर्नादाहि दुःखानलैः।
तत्प्रागेव विचार्य वर्जय चिरं व्यामूढचित्तस्पृहां येनैकास्पदतां न यासि विषये पापस्य तापस्य च ॥१॥ दुःखतसं तमालोक्य धनश्रीराह सगिरा। किमेवं स्थीयते नाथ ! रङ्कवद्विगतोद्यमैः ॥ २६ ॥ भवन्ति महतामेव संपदो विपदोऽपि च । सदैव दुरवस्थानां नृणां का गणनाऽवनौ ॥२७॥ अहवा वसणं नाम किमयं जं भवे भवे । लद्धं धणं अणंतं पि न धम्मो पुण निम्मलो ॥ २८ ॥ तथाऽपि मदलङ्कारसारमादाय सांप्रतम् । याहिर देशान्तरे कापि व्यवसायकृते विभो !॥ २९ ॥ यतः
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदेवं हि देवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१॥ तदर्थपदसंपद्भिर्युक्तं निर्णिक्तचेतसा । परमेष्ठिमहामन्त्रजापं कुरु त्रिधा शुचिः ॥ ३०॥ एवं प्रियावचो यावदुत्साहोच्छुसितः क्षणम् । युक्त्या पश्चनमस्कारलक्षजापं व्यधादसौ ॥३१॥ भक्तितः सवात्सल्यं कृत्वाहत्पूजनाऽद्भुतम् । धनदत्तस्ततः सज्जीभूयाशामुत्तरां प्रति ॥ ३२॥ विहगानुकूल्यसंजातप्रत्ययः श्रीसमागमे । भक्तिपूतां जगद्भर्तुः पूजां निर्माय सोऽचलत् ॥ ३३॥ त्रिभिर्विशेषकम् ॥ जैनजीर्णालयोपान्ते बनान्तश्तशाखिनः । आतपार्तखले तस्थौ श्रेष्ठी विश्रामकाम्यया ॥३४॥ अहंतां प्रतिमास्तत्र दृष्ट्वा नत्वा च भावतः । रमासमागमो

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148