Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पात्रे त्यागी गुणे रागी भोगी परिजनैः समम् । शास्त्रे बोद्धा रणे योद्धा पुरुषः पञ्चलक्षणः ॥ १ ॥ ततः संसदमासीनं दिवस्पतिमिवोदितम् । प्रणेमुस्तं प्रजाः सर्वा नानाप्राभृतपाणयः ॥ ४७ ॥ सत्कृत्य खर्णदानेन तं नैमित्तिकपुङ्गवम् । राजा नरेश्वरीचक्रे पद्मिनीखण्डपत्तने ॥ ४८ ॥ आपद्वन्धुरयं यक्ष इत्यालोच्य नृपो हृदि । अचीकरन्मणिमयीं धनदप्रतिमां नवाम् ॥ ४९ ॥ महोत्सवमयं सौख्यमयं तन्नगरं तदा । सर्वमासीदसीमोद्यज्जिनधर्ममहोमयम् ॥ ५० ॥ सम्यग् धर्मोदयं वीक्ष्य ततः श्रीविजयो नृपः । तत्सेवारसिकखान्तः समभूत्प्रतिवासरम् ॥ ५१ ॥ यतः - धर्मादधिगतैश्वर्यः सेवते धर्ममेव यः । सत्यं शुभायतिर्भावी स कृतज्ञशिरोमणिः ॥ १ ॥
• क्रमेण गणभृद्भूत्वा स श्रीशान्तिजिनेशितुः । क्षपकश्रेणिमारुह्य जज्ञे सिद्धिवधूवरः ॥ ५२ ॥ इत्थं कुमारकनकोपममहतोक्तं सद्बोधसंयमदयागुणसाररूपम् । भव्याः ! भवार्तिशमनं शुभकर्मयोगादासाद्य सिद्धिसुखसंपदमाश्रयन्ति ॥ ५३ ॥ इति श्रीतपागच्छालङ्कार श्रीसोमसुन्दरसूरीश्वरशिष्य श्रीजिनमण्डनगणिनिर्मिते सम्यग्धर्मपरीक्षाशास्त्रे तृतीयगुणवर्णनो नाम चतुर्थः परिच्छेदः ॥ ४ ॥
अथ चतुर्थगुणखरूपमाह -
जिसुगुरुवंदनाई विजयपहाणो महन्तजणज्जुग्गो । कणगं रयणोवगयं जह तह धम्मो महफिलो ॥ १ ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148