Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । कृतधर्माणमायान्ति विवशाः सर्वसंपदः ॥ १ ॥ भो लोकाः ! मम दूषणं कथमिदं संचारितं भूतले । सोत्सेका क्षणिकातिनिर्घृणतरा लक्ष्मीरिति खैरिणी । नैवाऽहं कुलटा न चास्मि चपला नो वा गुणद्वेषिणी । पुण्येनैव भवाम्यहं स्थिरतरा युक्तं हि तस्यार्जनम् ॥ २ ॥ शय्योत्थाय ततः कृत्वा शुचिरावश्यकक्रियाः । सप्तधा शुद्धिमान् देवपूजां प्राभातिकीं तथा ॥ ३६ ॥ गेहिनीं देहिनीं धर्मबुद्धिश्रेष्ठी जगाद ताम् । भद्रे । संपते गेहे कथं स्यान्मे प्रतस्थितिः ॥ ३७ ॥ सा तमाह विभो ! वेश्म दीयतां सह संपदा । कस्यचित्पुण्यपूतस्य स्वव्रतावनहेतवे ॥ ३८ ॥ सम्यगाराधितं दत्ते त्रतं सौख्यमखण्डितम् । खण्डिते खण्डितं शर्म भने दुःखं परं भवेत् ॥ ३९ ॥ यतः -
प्राणेभ्योऽप्यधिकं धर्म मन्यते पुरुषोत्तमः । प्राणांस्त्यजति धर्मार्थं तत्कृते नैव तं कचित् ॥ १ ॥ धर्मार्थ कृपया कीर्त्या दीयते वसुमत्यपि । महद्भिः संपदा साकं धीरोदात्ताशयैः पुरा ॥ ४० ॥ यतः
न याति दीयमानाऽपि श्रीवेदीयत एव तत् । तिष्ठत्यदीयमानाऽपि नो चेद्दीयत एव तत् ॥ १ ॥
एवं प्रयोपदेशेन प्रेरितोऽसौ सदग्रणीः । कस्यचित्स्वगृहं तादृग् दत्तवानाईतस्य सः ॥ ४१ ॥ अहो ! दानमहो ! सत्त्वमहोऽतिस्थिरता व्रते । उदघोषीति तत्त्यागविस्मितैर्नागरैस्तदा ॥ ४२ ॥ सम्यक् स्वधर्मरक्षार्थी विमुच्य नगरं निजम् । कृत्वा शीर्षे जिनाधीशमूर्तिरत्नकरण्डकम् ॥ ४३ ॥ गतश्रीकतया उज्जमानः खजनसन्ततौ । सपुत्रः प्रियया

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148