Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 51
________________ ४ भणइ गुरू रायाणो पुण्णकलासालिणो मए बहवे । बोहिजते रायं ! जइ इत्तो विहरि देसि ॥ १७ ॥ राजाऽवम् भवता प्रायो बालगोपाङ्गनादयः । बहिर्मुखाः प्रबोध्यन्ते न तु शास्त्रार्थवेदिनः ॥ १८ ॥ शक्तिश्चेद्भवतां यद्यस्ति मध्ये मथुरमागतम् । पुराणपुरुषं नित्यं चित्ते घ्यायन्तमद्भुतम् ॥ १९ ॥ यज्ञोपवीतचिताङ्गं नासाग्रन्यस्तदृष्टिकम् ।। तुलसीमालयालीढवक्षःस्थलमिलास्थितम् ॥ २०॥ श्रीकृष्णगानसतृष्णवैष्णवब्राह्मणान्वितम् । पत्रजीवकमालाभि-15 द मण्डितोरःस्थलं किल ॥२१॥वराहखामिदेवस्य प्रासादान्तरवस्थितम्। वैराग्यातिशयात्तत्र कृतप्रायोपवेशनम् ॥२२॥ प्रतिबोध्य तदा जैनमते स्थापयत द्रुतम् । वाक्पति राजसामन्तं पर्यङ्कासनसंस्थितम् ॥ २३॥ पञ्चभिः कुलकम् । एवं नरेश्वरप्रोक्तमजीकृत्य गुरूत्तमाः। वेदाष्टसंख्यसामन्तविद्वत्सहस्रसेविताः ॥ २४ ॥ विसृष्टा भूभृता तत्र प्रापुनिष्पापवृत्तयः । यस्मिन्नस्ति स राजेन्द्रगुरुः सामन्तपुङ्गवः ॥ २५॥ परिज्ञातगुणत्वेन पुरा पोरैः कृतादरैः। पूजिता राजलोकैश्च वाक्पत्याख्यनृपेण च ॥ २६ ॥ तस्यासन्ने स्थितासन्नवराहखामिवेश्मनि । तत्कखान्तपरीक्षार्थमेवमूचुर्मुनीश्वराः ॥ २७ ॥ दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः श्रियं दिशतु केशवः ॥ २८ ॥ सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यत्त्वपरां विलज्ज ! शिरसा तचापि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ २९॥ स कर्णकटुकं तच्च श्रुत्वा शीर्ष व्यधूनयत् । आकूण्य नाशिकां वाचं प्राहाथो दुर्मनायितः ॥ ३०॥ शृङ्गाररसकाव्या CAMERA%AC%AC%4-% घ.

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148