Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 35
________________ रुद्रशर्मणः । भाऽसौ विमला नामा वाणिजप्रामवासिनः ॥ ७१ ॥ मिथ्यापवाददोषेण सपल्या कथितेन तु । यमुनायाः पयःपूरे रहः पत्या प्रवाहिता ॥ ७२ ॥ युग्मम् ॥ तद्भामखामिना तस्मात् सानुक्रोशहदाऽमुना । उचा|रिता सती जाता तापस्खेषा तपःपरा ॥ ७३ ॥ नानातीर्यभुवः सेवां कुर्वती निःस्पृहाशया। श्रीरैवतगिरिं प्राप्य श्रीनेमि परमेधरम् ॥७४॥ सोपवासा समभ्यर्च्य नमश्चके पुनः पुनः। तत्पुण्येनाभवत्पुत्री तवयं कमलाभिधा ॥७५॥ नदीपूरावलोकन स्मृत्वा प्राच्यभवं निजम् । नरोपरि दधौ द्वेषं प्राग्भर्तुर्दोषदर्शनात् ॥७६ ॥ यतः याशी जायते लेश्या समयेऽन्ये शरीरिणः । तादृश्येव भवेल्लेश्या प्रायस्तस्यान्यजन्मनि ॥१॥ तिरि नर आगामिमवलेसाए अइगए सुरा निरया । पुषमवलेससेसे अंतमुहुत्ते मरणमिति ॥२॥ इति । सोअपि प्रामाधिपः प्राणिकरुणारससागरः। दीनदुःखितजन्तूनामन्नदानकतत्परः ॥७॥ अनसूयमना न्यायमागोतिक्रमभीतिमान् । सामान्यधर्मपूतात्मा मृत्वाऽऽसीचे सुतापतिः ॥ ७८ ॥ यतः पुरस्ताद्यावतीं यस्य पदवी दातुमिच्छति । धर्मः सुप्रभुवत्सेवां सहते तस्य तावतीम् ॥१॥ सतो निशम्य भूमीशस्तयोः प्राच्यभवस्थितिम् । संवेगरगवान् धर्म प्रपेदे श्रीगुरूदितम् ॥ ७९ ॥ सम्यग्दर्शनसंशुद्धां पालयन् द्वादशवतीम् । सम्यक्तत्त्वविचारेण नृपोऽभूदार्हताग्रणीः ॥ ८॥ लोकोत्तरगुणग्रामैः सर्वतो विश्रुतं सुतम् । श्रीनिवासघराधीशः श्रुत्वा तत्र पुरि स्थितम् ॥८१॥ सकलत्रं समाहूय सकलत्रे निजे. पदे । सोत्सवं स्थाप

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148