Book Title: Dharmpariksha
Author(s): Jinmandangiri, Chaturvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 31
________________ SHRSHA कथं न्यायधर्मकर्मपराङ्मुखः ॥१८॥ वाजिवारणवीराणां संग्रहाय महीमुजाम् । न्ययो हि संपदां युक्तो न पुनः केलिशाकर्मसु ॥ १९ ॥ उत्तमानां मवेलक्ष्मीव्ययः सद्धर्मकर्मसु । मध्यमानां गृहाद्यर्थमधमानां कुकर्मसु ॥ २०॥ बलानामिह सर्वेषां संपदो हि वलं महत् । तृणायापि न मन्यन्ते श्रिया मुक्ता नृपा अपि ॥ २१ ॥ यतः समाश्रयन्ति सर्वेऽपि प्रायेण विभवं गुणाः । गुणश्चटति चापेऽपि कोटिद्वयसमन्विते ॥१॥ अर्जयित्वा ततः वर्णकोटिं पुण्योदयान्निजात् । आगन्तव्यं त्वया पुत्र! नेत्रयोमम गोचरम् ॥ २२॥ एवं तातोक्तिदूनात्मा सुकृती राजसूस्ततः । मण्डलामसखा सायं ययौ देशान्तरं प्रति ॥ २३ ॥ नमस्यन्नैकतीर्थानि पादचारी पथि ब्रजन् । सप्ताहैर्विपिने कापि प्रापद्देवालयं क्रमात् ॥ २४॥ धनदप्रतिमा तत्राधिष्ठात्री काञ्चनद्युतिः । सम्यग्वैनयिकी वृत्तिं वीक्ष्यानन्दितमानसा ॥ २५॥ प्रीता देवागनानीतैर्भोज्यरार्यजनोचितैः । आतिथ्यं निर्ममे तस्मै कृती यत्सर्वदा सुखी ॥ २६ ॥ युग्मम् ॥ यतः सर्वत्र वायसाः कृष्णाः सर्वत्र हरिताः शुकाः । सर्वत्र दुःखिनां दुःखं सर्वत्र सुखिनां सुखम् ॥१॥ ___ अथासौ निकटे तस्य धमतो धातुवादिनः । सुवर्णसिद्धये धातून् दृष्ट्वोदाराशयोऽब्रवीत् ॥ २७ ॥ निष्प्रत्यूह मनोऽभीष्टगरिष्ठरससिद्धितः । भवन्तः सुकृतोल्लासात्सन्तु सिद्धमनोरथाः ॥ २८ ॥ तेऽप्यूचुः खागतं तेऽस्तु खनामाख्यानपूर्वकम् । तिष्ठ विष्टपकार ! परं नः संनिधौ क्षणम् ॥ २९ ॥ बह्वन्तराया दुष्प्राप्याऽप्यस्माकं पापकर्म- CAONLAOACANCCANCCC

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148