________________
निहर्षिणी टीका अ. १
३
इह किल पञ्चमगणधरः श्रीसुधर्मास्वामी जम्बूनामानं स्वशिष्यं पीयूषोपमवचोभिराढादयन् प्रशस्तं संवोधयन्नाह - 'सुयं मे' इत्यादि ।
मूलम् - सुयं मे आउसं! तेणं भगवया एवमक्खायं सू०॥१॥ छाया = श्रुतं मया आयुष्मन् ! तेन भगवता एवमारव्यातम् |१| टीका - आयुष्मन् ! = हे चिरजीविन ! संयमप्रधानतया प्रशस्तजीविन् ! जम्बू : 1 | आयुष्मन्नितिपदं शिष्यस्य जम्बूस्वामिनः कोमलवचनामन्त्रणं विनीतताख्यापनार्थम् । किञ्च - तस्याशेषश्रुतज्ञानोपदेशश्रवणग्रहणधारणरत्नत्रयाऽऽराधन
1
तथा - " जैनी " - मिति - जिन भगवान की वाणी को नमस्कार कर मैं (घासीलाल मुनि ) दशाश्रुतस्कन्धसूत्र की अल्पबुद्धि वालों को बोध कराने वाली मुनिहर्षिणी नामक टीका रचता हूँ || ४ ||
'हे' ति - इस सूत्र में पंचम गणधर सुधर्मास्वामी अपने शिष्य जम्बू-स्वामी को अमृततुल्य वचनों से आनन्दित करते हुए उत्तम रीति से सम्बोधित करके कहते हैं-' सुयं मे ' इत्यादि ।
(
आयुष्मन् !' इति - हे चिरजीविन् ! संयमी जीवन वाले हे जम्बू ! | 'आयुष्मन् ' ऐसा सुकोमल शब्द का सम्बोधन, शिष्य जम्बूस्वामी को विनयशीलता दिखानेके लिये दिया गया है । 'आयुष्मन् ' सम्बोधन का दूसरा भी तात्पर्य यह है कि :सम्पूर्ण ज्ञ उपदेशका श्रवण करने, ग्रहण करने, धारण करने, ज्ञान, दर्शन, चारित्र का आराधन करने और मोक्षसाधन - योग्यता की प्राप्ति करने के
तथा 'जैनी' - मिति - निनभगवाननी वालीने नमस्कार पुरीने हुं (घासीदास મુનિ ) દશાાતકન્ધસૂત્રની અલ્પબુદ્ધિવાળાને બેધ કરાવવાવાળી નિષિણી
नामनी टीम रथं छ. (४)
' इहे ' विमा सूत्रम पथम गधर सुधर्मा स्वामी पोताना शिष्य भ्यू સ્વામીને અમૃતતુલ્ય વચનાથી આનંદિત કરતા ઉત્તમ રીતે સમાધિત કરતાં કહે છે, सुयं मे इत्यादि.
G
1
[ आयुष्यन् ' इति - हे थिरकवी; संयमी लवनवाजा हे भ्यू ! " 'आयुष्मन् ' सेवा सुम्भस शहनु समोधन, शिष्य भ्यूस्वामीनी विनयशीलता બતાવવા માટે આપેલું છે आयुष्मन શબ્દના સમાધનનું બીજું પણુ તાત્પ એ છે કે–સંપૂર્ણ શ્રુતજ્ઞાનના ઉપદેશનુ શ્રવણુ કરવું, ગ્રહણ કરવું ધારણ કરવું, જ્ઞાનદન-ચારિત્રનું આરાધન કરવું, તથા મેાક્ષ-સાધન માટે ચેાગ્યતાની પ્રાપ્તિ કરવી એ