________________
मुनितोषिणी टीका अ. १ असमाधिस्थान वर्णनम्
१३
(३) दुष्प्रमार्जितचारी - अविधिनाऽनुपयोगेन च रजोहरणादिना प्रमार्जिते मार्गे चरितुं शीलमस्येति स तथा भवति । अपिशब्दात् - शय्यासंस्तारकोपकरचारप्रवणादिपरिष्ठापनक्रियाया ग्रहणम् । इदं तृतीयमसमाधिस्थानम् ।
त्रीण्येतानि इर्यासमितिसम्बन्धीनि असमाधिस्थानानि कथितानि ||०३ || मूलम् - अइरित्त - सेज्जासणिए ॥ सू० ४ ॥
छाया - अतिरिक्त - शय्यासनिकः ॥ सु० ४ ॥
टीका- 'अरित' इत्यादि अतिरिक्त-शास्त्रोक्तमर्यादातोऽधिके शय्या शरीरप्रमाणा, उपलक्षणात् संस्तारकश्च - सार्द्धहस्तद्वयप्रमाणः, आस्यते - उपविश्यतेऽ स्मिनित्यासनम् = आता पनास्वाध्यायादिस्थानम्, उपलक्षणाद्वसत्यादिकं येत्यनयोरितरेतरयोगद्वन्द्वस्तथा इति अतिरिक्तशय्यासने ताभ्यां व्यवहरतीति अतिरिक्तवाला मुनि दूसरी असमाधिस्थानरूप दोषका भागी होता है | २ |
"दुष्प्रमार्जितचारी" अविधि से तथा बिना उपयोग के रजोहरण आदि से प्रमार्जित किये हुए मार्ग में चलने का जिसका स्वभाव है वह तीसरा असमाधिस्थान दोष का भागी होता है ॥ ३ ॥
अपि शब्द से शय्या संस्तारक उपकरण आदि के विषय में भी समझ लेना चाहिये । ये तीनों स्थान ईर्यासमितिसम्बन्धी हैं ||३|| सू०३ ॥ "अइरित्त" इत्यादि । जिस पर सोते हैं उसको शय्या कहते हैं । उसकी लम्बाई शरीर जितनी होती है । और उपलक्षण से संस्तारक ( संधारा) का भी ग्रहण किया जाता है । संस्तारक ढाई हाथका होता है । जिसके ऊपर बैठ जाय उसे आसन कहते हैं । आतपना स्वाध्याय आदि का स्थान । उपलक्षणने निवासस्थान भी लिया जाता है । मर्यादा से બીજા અસમાધિસ્થાનરૂપી દોષના ભાગી થાય છે. (૨)
"" दुष्प्रमार्जितचारी " अविधिथी तथा उपयोग विना वाजेसा भार्गभां ચાલવાનો જેના સ્વભાવ છે તે ત્રીજા અસમાધિસ્થાન દેષના ભાગી થાય છે. (૩) " अपि " शहथी शय्या, सस्तार, उप४२ आहि विषयभां य सभ લેવું જોઇએ. કારણ કે આ ત્રણે સ્થાન ઇયાઁસમિતિસંબધી છે (૩)
'अइरिस' त्याहि. नेना पर सुवाय छे ते शय्या देवाय छे. तेनी सौंमा शरीर જેવડી હોય છે, તથા ઉપલક્ષણથી સસ્તારક (સંથારા)નું પણ ગ્રહણ કરાય છે. સસ્તારકે અહીં હાથનું હોય છે. જેના ઉપર બેસવામાં આવે છે તેને આસન કહે છે. તે આતાપના સ્વાધ્યાય આદિનું સ્થાન છે. ઉપલક્ષણથી નિવાસસ્થાન પણ તેમાં લેવાય છે. મર્યાદાથી