Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 493
________________ मुनिहर्षिणी टीका अ. १० संक्षेपतोसर्वनिदानार्थ वर्णनम् ४४७ . ७-सप्तमं मनुजो देवस्य करोति । स परकीयया देव्या स्वविकुक्तिदेव्या च सह न भोगान् भुनक्ति किन्तु स्वकीयया देव्या सह कामभोगान् भुञ्जानो विहरति । ततश्च्युतो मानवो भूत्वा केवलिमज्ञप्तं धर्म श्रद्दधाति किन्तु शीलप्रतादिकं नाङ्गीकुरुते, स दर्शनश्रावको भवति ॥ ७ ॥ ८-अष्टमं श्रावकसम्बन्धिकं करोति, स देवो भवति । ततश्च्युत उग्रकुलादिषु श्रमणोपासकत्वेन समुत्पद्यते । तत्र केवलिप्रज्ञप्तधर्म श्रद्दधाति, शीलप्रतादिक प्रतिपद्यते, मासुकैषणीयाशनपानादिना श्रमणनिर्ग्रन्थान पतिलम्भयन् विहरति किन्तु श्रमणों भवितुं नाईति ॥ ८ ॥ ९-नवमं मनुष्यः साधुत्वनिदानं करोति । स देवो भूत्वा ततश्च्युतः सम् अन्तमान्तादिकुले समुत्पनो भवति येन तस्य मन्त्रज्याग्रहणेऽन्तरायो न समुपतिष्ठते । स मनजितो किन्तु तस्मिन्नेव भवे न सिध्यति ॥ ९ ॥ ७-सातवा निदान-मनुष्य, देवसम्बन्धी निदान करता है वह परकीय देवी के साथ और स्वविकुर्वित देवी के साथ काम-भोगों को नहीं सोगता है किन्तु स्वकीय देवी के साथ काम भोगों को भोगता है। अनन्तर वहा से चक्कर मनुष्य होकर केबलिभाषित धर्म में श्रद्धा रखता है किन्तु शीलवत आदि को अङ्गीकार नहीं करता है । वह दर्शनश्रावक होता है ॥ ७ ॥ ८-आठवा निदान-मनुष्य, श्रावकसम्बन्धी निदान करता है, वह देव होता है । वहाँ ले चक्कर उग्रकुल आदि श्रमणोपासक होता है । यहाँ केवलिभाषित धर्म में श्रद्धा करता है । शोलवत आदिको स्वीकार करता है । प्रासुक एषणीय अशन पान आदि ले श्रमण निर्ग्रन्थों की प्रतिलाभित करताहुआविचरता है परन्तु प्रत्रजित नहीं होता है ॥८॥ ૭સ્સાતમું નિદાન-મનુષ્ય દેવસ બ ધી નિદાન કરે છે તે પરાઈ દેવીની સાથે તથા સ્વવિકૃતિ દેવીની સાથે કામગ ભેગવતે નથી કિન્તુ પિતાની જ દેવીની સાથે કામભેગે ભેગવે છે. પછી ત્યાથી ઍવીને મનુષ્ય થઈને કેવલિભાષિત ધર્મમાં શ્રદ્ધા નાખે છે કિન્તુ શીલ વ્રત આદિનો અંગીકાર કરતા નથી તે દર્શનશ્રાવક થાય છે (૭) - ૮-આઠમું નિદાન-મનુષ્ય, શ્રાવક બ ધી નિદાન કરે છે તે દેવ થાય છે ત્યાંથી ચવીને ઉગ્રકુલ આદિમાં શ્રમણોપાસક થાય છે ત્યાં કેલિભાષિત ધર્મમાં શ્રદ્ધા રાખે છે શીલત્રત આદિને સ્વીકાર કરે છે પ્રાસુક એષણીય અશન પાન આદિથી શ્રમણ નિગ્રન્થને પ્રતિકાશિત કરતો થકે તે વિચારે છે પરંતુ પ્રજિત થતું નથી (૮) -

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497