Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 494
________________ ४४८ दशाश्रुतस्कन्धसूत्रे - - - अधानिदानस्य फलं प्रदर्शयति यः साधुर्निदान न कराति शुद्रचारित्रवान् भवति, स आवरणक्षयेण अर्हन् निनः केवली सर्वज्ञः सर्वदर्शी भूलाऽम्मिन्नेव भवे सिध्यति ॥ इति ।। ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-मसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्भगद्यपधनैकग्रन्यनिर्मायक-वादिमानमर्दक-श्रीशाहूच्छत्र• पतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य - पदभूपित-कोल्हापुरराज गुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचितायाम् "श्रीदशाश्रुतस्कन्धमत्रस्य" मुनिहपिण्याख्यायां .. व्याख्यायाम् -' आयतिस्थाननिदानकर्म' नामकं दशममध्ययनं समाप्तम् ॥ १० ॥ ९-नववा निदान-अनुष्य, साधुपना का निदान करता है । वह देव होकर अनन्तर वहा से चवकर अन्त प्रान्त आदि कुल में जन्म लेता है, जिससे उसको प्रव्रज्या ग्रहण करने में विघ्न नहीं उपस्थित हाता है। वह प्रव्रजित होता है किन्तु उसी जन्म में सिद्धि प्राप्त नहीं कर सकता ॥ ९ ॥ अब अनिदान का फल कहहे हैं: जो साधु लिदान नहीं करता है, शुद्ध चारित्र वाला होत है। वह आवरण का क्षय होने पर अहंन् , जिन, केवलो सर्वज्ञ, और सर्वदर्शी होकर इसी भवमें सिद्धि को प्राप्त करता है ॥ इलि श्री दशाश्रुतस्कन्ध सूत्रकी 'मुनिहर्षिणी' टीका के हिन्दी अनुवाद में 'आयतिस्थान-निदानकर्म' नामका . सातवा अध्ययन समाप्त हुआ ॥ १०॥ ૯-નવમું નિદાન-મનુષ્ય, સાધુ પણાનું નિદાન કરે છે. તે દેવ થઈને પછી ત્યાંથી વીને અન્ત પ્રાન્ત આ દ કુળમા જન્મ લે છે જેથી તેને પ્રવ્રજ્યા ગ્રહણ કરવામાં વિદન ઉપસ્થિત થતુ નથી તે પ્રજત થાય છે કિન્તુ તેજ જન્મમા તિદ્ધિ મેળવી શક્તો નથી (૯) હવે અનિદાનનુ ફલ કહે છે જે સાધુ નિદાન કરતું નથી, શુદ્ધ ચારિત્રવાળે હેય છે તે આવરણને ક્ષય થતા અર્ણન જિન, કેવલી, સર્વજ્ઞ, અને સર્વદશા થઇને આજ ભવમાં સિદ્ધિને પ્રાપ્ત કરે છે. - ઇતિ શ્રી દશાશ્રુતસ્કન્ધ સૂત્રની મુનિહર્ષિણું ટકાના । शुशती मनुवाहमा मायातस्थान-निहन., मनामनुं शभु मध्ययन सभात (१०)

Loading...

Page Navigation
1 ... 492 493 494 495 496 497