Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 495
________________ ४४९ - मुनिहर्षिणी टीका शास्त्रमशस्तिः ।। अथ शास्त्रप्रशस्ति:काठियावाडदेशेऽस्मिन् , प्रान्ते हालारसंज्ञके । विशालभवनश्रेणी,-शोभिता मोरवी पुरी ॥ १ ॥ ग्रामाद् ग्रामान्तरं गच्छन् पभिः साधुभिरन्वितः । निर्योढुं सांयमी यात्रां, चातुर्मास्य इहागमम् ॥ २ ॥ श्रीदशाश्रुतसूत्रस्य, विकृति मुनिहर्षिणीम् । अकार्ष शुद्धभावेन, बालोपतिहेतवे ॥ ३ ॥ व्यधिके - द्विसहस्त्रेऽन्दे, वैक्रमीये सुशोभने । कार्तिके शुक्लपक्षे च, त्रयोदश्यां गुरोदिने ॥ ४ ॥ प्रजानुरागी नृपयन्दमुख्यो, वीरस्वरूपो लखधीरभूपः । समाप्तिकाले जिनराजधर्म, श्रोतुं प्रशस्तं समुपागतोऽयम् ॥ ५ ॥ ____ अथ शास्त्रप्रशस्तिका हिन्दी-भाषानुवाद. काठियावाड देश में हालार-नामक प्रान्त है। उस प्रान्त में बढे २ विशाल भवनों से सुशोभित मोरबी नाम की पुरी है ॥१॥ · छ साधुओं के साथ ग्रामानुग्राम विहार करता हुआ में संयमयात्रा के निर्वाहार्थ इस नगरी में चातुर्मास के लिये आया ॥२॥ इस मोरबी नगरी में मैं (घासीलाल मुनि)ने श्री दसाश्रुतस्कन्ध सूत्र की मुनिहर्षिणीनामकी टोका पालवुद्धि वालों के उपकार के लिये विशुद्धभावसे रची है ॥ ३ ॥ दो हजार तीन (२००३) विक्रम संवत् के कार्तिक मास की शुक्ल त्रयोदशी गुरुवार के दिन यह टीका सम्पूर्ण हुई ॥ ४ ॥ શાસ્ત્રપ્રશસ્તિ ગુજરાતી ભાષાનુવાદ કાઠિયાવાડ (સૌરાષ્ટ્ર) દેશમા હાલાર નામે પ્રાંત છે તે પ્રાંતમાં મોટાં મોટાં વિશાલ ભવનથી શેભાયમાન એક મેરબી નામે પુરી છે. (૧) : આ નગરીમાં હું છ સાધુઓ સાથે ગામે-ગામ વિહાર કરતે કરતે સંયમચાત્રાના નિર્વાહ માટે ચાતુર્માસ નિમિત્તે આવ્યા. (૨) આ મેરબી નગરીમાં મેં (ઘાસવાલ મુનિ) શ્રી દશાશ્રુતક ધસૂત્રની સુવિધા નામની ટીકા અલ્પબુદ્ધિવાળાઓના ઉપકાર માટે વિશુદ્ધ ભાવથી બનાવી છે. (૩) '', આ ટીકા વિ. સં. બે હજાર ત્રણ ૨૦૦૩ ના કાતિક સુદિ ૧૩ તેરસ ગુરૂવારને पिसे संपूर्ण 28. (४)

Loading...

Page Navigation
1 ... 493 494 495 496 497