Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 491
________________ ४४५ सनिहर्षिणी टीका अ. १० संक्षेपतो सर्वनिदानस्वरूपवर्णनम् रणम् कारणसहितं, समूत्रं पाठसहितं, सार्थम् अर्थेन सहितं स तदुभयं सूत्रार्थोंभयसहितं, सव्याकरण-प्रश्नाप्रश्ननिरूपणयुक्तं च भूयो भूयः पुनःपुनः उपदर्शयति भगवानुपदिशति स्म । इति यथा भगवन्मुखान्मया श्रुतं तथा हे नम्बूः ! ब्रवीमि त्वां प्रति कथयामि ॥ मू० ६० ॥ ___ अथ सर्वनिदानस्वरूपं संक्षेपतो दर्शयति १-प्रथमं निदान-महर्दिकं यावत् महासौख्यसम्पन्नं राजादिकं दृष्ट्वा मुनिर्मनुष्यभवसम्बन्धिकं करोति । स देवो भवति । ततश्च्युत उग्रकुलादौ जन्म समासाद्य जिनप्रणीतं धर्म न शृगोति । तन्निदानफलं भुक्त्वा दक्षिणगामी नैरयिको भवति । भविष्यति च काले दुर्लभवोधिजायते ॥ १ ॥ २-द्वितीयं स्त्री स्त्रियाः सम्बन्धिकं करोति ॥ २ ॥ अध्ययन, आयतिस्थान अर्थात् निदानकर्म नामका दशम अध्ययन का प्रयोजन, हेतु, कारण, सूत्र, अर्थ, और तदुभय उन दोनों के सहित तथा 'सवागरणं'-प्रश्नामश्न के निरूपणेसहित भगवानने पुनः पुनः उपदेश किया है । जैसा भगवान के मुख से मैने सुना वैसा ही हे जम्बू ! मै तुझे कहता हूँ ।। सू० ६० ॥ १-प्रथम निदान-महाममृद्धिवाले और महासुखवाले राजा आदि को देखकर मुनि मनुष्य भवसम्बन्धी निदान करता है । वह देव होता है वहाँ से चवकर उग्रकुल आदि में जन्म लेकर जिनप्रणीत धर्म को नहीं सुनसकता है। उम निदान फलको भोग कर दक्षिणगामी नरयिक होता है । और भविष्यकाल में दुर्लभयोधि होता है ॥शा २-द्वितीय निदान-स्त्री, स्त्री सम्बन्धि निदान करती है ॥२॥ નિરૂપણ કરવાવાળા અધ્યયન, આયતિસ્થાન અર્થાત નિદાનકર્મ નામના દશમા અધ્યयननो प्रयासन, तु, २, सूत्र, मथ तथा तमय मे सहित तया 'सवागरणं' પ્રશ્નાપ્રશ્નના નિરૂપણુસહિત ભગવાને પુનઃ પુનઃ ઉપદેશ કર્યો છે. જેવું લાગવાનના મુખેથી મે સાંભળ્યું તેવુંજ છે જબૂ! હું તમને કહું છું (સૂ) ૬૦) ૧- પ્રથમ નિદાન-મહાસમૃદ્ધિવાલા અને મહાસુખલાલા રાજા આદિને જોઈને મુનિ મનુષ્યભવ- સંબધી નિદાન કરે છે. તે દેવ થાય છે ત્યાંથી રવીને ઉગ્ર આદિ કુળમાં જન્મ લઈને જિનપ્રણત ધર્મને સાભળી શકતા નથી તે નિદાનફૂલને ભેગવીને નેયિક થાય છે. અને ભવિષ્યત કાલમા દુર્લભબધી થાય છે (૧) २- मानहान-श्री, श्रीसमधी निदान ३ छे. (२) ।

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497