Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 490
________________ दशाश्रुतस्कन्धसूत्रे श्रमणीभ्यः, बहुभ्य श्रावकेभ्यः बहुवीभ्यः श्राविकाभ्य, बहुभ्यो देवेभ्यः बहुवीभ्यो देवीभ्य सदेवमनुजासुराया देवमनुष्यासुरसहिताया परिषदः सभाया मध्यगतः सन् भगवान् एवम् =मानिर्दिष्टम् धर्म = श्रुतचारित्रलक्षणम् आख्याति = सोदाहरणं प्रदर्शयति, एवं = मागुक्तं भाषते कथयति स्म एवं पूर्वोक्तं प्रज्ञापयति सभेदं कथयति स्म एवं पूर्वोक्तं प्ररूपयति = निरूपयति स्मेति । श्री सुधर्मास्वामी जम्बुस्वामिनं प्रति माह - हे आर्य ! हे जम्बः ! आयतिस्थानम् ' आयतिस्तूत्तर काल:' इति वचनाद् आयतिः उत्तरकालस्तंत्र स्थानं पदं यस्य तद् आयतिस्थानं अर्थाद् यस्योत्तरजन्मनि परिणामो भवति तद् आयतिस्थानशब्देनोच्यते, तादृगकर्मनिरूपकम् अध्ययनं नाम = आयतिस्थानाभिधं निदानकर्माख्यं दशमाध्ययनं सार्थ = सप्रयोजनं सहेतुकं = हेतुयुक्तं, सकाअब सूत्रकार प्रस्तुत विषय का उपसंहार करते है- ' तेणं काले ' इत्यादि । ४४४ उस काल उस समय में श्रमण भगवान महावीर राजगृह नगर के गुणशिल नामके चैत्य में अनेक श्रमण, श्रमणी श्रावक, भाविका, देव और देवियों को उपदेश करके देव, मनुष्य और असुरों की सभा के बीच में विराजमान होकर इस प्रकार 'अक्खाई' उदाहरणपूर्वक प्रतिपादन करते है । इस प्रकार ' भास - विशेषरूप से कहते है । इस प्रकार पनवेड ' फल और अफल को दिखाते है । इस प्रकार 'परूवेइ ' - यथार्थ बोध कराते हुए प्ररूपणा करते है । श्री सुधर्मा स्वामी जम्बू स्वामी से कहते है कि - हे जम्बू ! आयतिस्थान- अर्थात् जिस निदान का उत्तर जन्म में परिणाम होता है उसको आयतिस्थान कहते है । उस अर्थ का निरूपण करने वाला ५ “ હવે સૂત્રકાર પ્રસ્તુત વિષયને ઉપસહાર કરે છે तेणं कालेणं' त्याहि તે કાલ તે સમયે શ્રમણ ભગવાન મહાવીર રાજગૃહ નગરના ગુણુશિલક નામના ચૈત્યમા અનેક શ્રમણ, શ્રમણી, શ્રાવક, શ્રાવિકા, દેવ તથા દેવીઓને ઉદ્દેશીને देव, मनुष्य तथा असुरोनी सभानी वयमां विराममान थाने या अरे 'अक्खाई' उद्धारपूर्व प्रतिपादन करे छे. आ अारे 'भास' - विशेषज्ञयथी हे छे. मा अरे 'पन्नवेइ' इस तथा अईसने गतावे हे आा अरे 'वेद' ३५ ४२ छे. શ્રી સુધર્માંસ્વામી જમ્બુસ્વામીને કહે છે કે-હે જમ્મૂ ! આયતિસ્થાન અર્થાત્ જે નિદાનનેા ઉત્તર જન્મમા પરિણામ આવે છે તેને આયતિસ્થાન કહે છે. તે અયનું

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497