Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 489
________________ मुनिहर्षिणी टीका अ. १० उपसंहारः शयन्तीत्यर्थः, प्रतिक्रामन्ति-निदानकर्मतो विमुखी भवन्ति यथाई यथायोग्य तपःकर्म-तपश्चरणरूपं प्रायश्चित्तं प्रतिपद्यन्ते स्वीकुर्वन्ति ॥ मू० ५९ ॥ .. अथ सूत्रकारः प्रस्तुतविषयमुपसहरन्नाह-'तेणं कालेण' इत्यादि । मूलम्-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नयरे गुणसिलए चेइए बहूणं सलणाणं वहूणं समणीणं बहणं सावियाणं बहणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं परूवेइ-आयतिटाणं णामं अजो! अज्झयणं सअट्ट सहेउं सकारणं ससुत्तं सअत्थं सतदुभयं . सवागरणं च भुजो भुजो उवदंसेइ तिबेमि ॥ सू० ६० ॥ ॥ दसमी दसा समत्ता ॥ छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः राजगृहे नगरे गुणशिलके चैत्ये वहुभ्यः श्रमणेभ्यः वहीभ्यः श्रमणीभ्यः, बहुभ्यः श्रावकेभ्यः, वहीभ्यः श्राविकाभ्यः बहुभ्यो देवेभ्यः, बबीभ्यो देवीभ्यः, स देवमनुजासुरायाः पर्षदो मध्यगत एवमाख्याति, एवं भाषते, एवं प्रज्ञापयति एवं प्ररूपयति। आयतिस्थानं नाम हे आर्यः ! अध्ययनं साथ सहेतुं स कारणं सम्रत्रं, साथै सतदुभयं सव्याकरणं च भूयो-भूय उपदर्शयति, इति ब्रवीमि ॥मु०६०॥ ॥ दशमी दशा समाप्ता ॥१०॥ टीका-'तेणं'-इत्यादि । तस्मिन् काले तस्मिन् समये श्रमगो भगवान् महावीरो राजगृहे नगरे गुणशिलके चैत्ये बहुभ्यः श्रमणेभ्यः, वहाभ्यः आलोचना करते हैं, अर्थात् भगवान के समीप तद्विषयक पापका प्रकाशन करते हैं, और प्रतिक्रमण करते हैं-निदान कर्म से विमुख होते हैं, अर्थात् निदानकर्म को वोसराते है, यथायोग्य तपरूप प्रायश्चित्त को स्वीकार करते है ॥ सू० ५९ ॥ આવેચન કરે છે અથ ભગવાનની પાસે તદવિષયક પાપનું પ્રકાશન કરે છે અને પ્રતિક્રમણ કરે છે નિદાનકર્મથી વિમુખ (મુક્ત) થાય છે અર્થાત નિદાનકર્મને વેસરવે છે અને યથાચોગ્ય તપરૂપ પ્રાયશ્ચિત્તને સ્વીકાર કરે છે. (સૂ૦ - ૫૯)

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497