Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 424
________________ - ३७८ दशाश्रुतस्कन्धमत्रे सूत्रकारः पुनरपि पूर्वसूत्रेण संवध्नन्नाह-' से णं' इत्यादि । मूलम्-से णं तत्थ दारए भवइ-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णायपरिणयमित्तं जोवणगमणुप्पत्ते सयमेव पेइयं पडिवजइ । तस्स णं अइजायमाणस्स वा निजायमाणस्स वा पुरओ जाव महदासीजाव किं ते आसगस्स सदइ ॥ सू० २१ ॥ छाया–स खलु तत्र दारको भवति, सुकुमारपाणिपादो यावत् सुरूपः। ततः खलु स दारक उन्मुक्तवालभावो विज्ञातपरिणतमात्रो यौवनकमनुप्राप्तः स्वयमेव पैतृकं प्रतिपद्यते । तस्य खलु अतियातो वा निर्यातो वा पुरतो महादासीदास यावत् किं तवास्यकाय स्वदते ॥ मू० २१ ॥ टीका-'से णं' इत्यादि । सः असौ तत्र-उग्रपुत्रादिवंशे दारका-पुत्रो भवति-जायते । कीदृशः ? इत्याह-सुकुमारपाणिपाद: अत्यन्तकोमलकरचरणः,, यावद्-अहीनपरिपूर्णपञ्चन्द्रियशरीरः, मुरूपा-प्रशस्तरूपयुक्तः । ततः तदनन्तरम् स दारकः, उन्मुक्तबालभावः व्यतीतबालाऽवस्थः सन् विज्ञातपरिणतमात्र:विज्ञाता-सम्यगवगता परिणता परिपक्षमात्रा कलादिषु यस्य स तथा सकलकलाकुशल इत्यर्थः, एवम्भूतः सन्, यौवनं युवावस्थाम् अनुप्राप्ता क्रमेण प्राप्तः, स्वयमेव आत्मनैव पैता-पितमम्बन्धि धनादिक प्रतिपद्यते-प्राप्नोति । तस्य खलु अतियातः गच्छत, निर्यात = निर्गच्छतः उग्रपुत्रादेः पुरतः अग्रतः, सूत्रकार और भी वर्णन करते है-' से णं' इत्यादि । वह वहाँ कोमल कर-चरण वाला सर्वाङ्गसुन्दर बालक होता है । अनन्तर वह बालभाव को छोडकर कला की निपुणता और यौवन को प्राप्त कर अपने आपही पैतृक (कुलपरम्परागत) सम्पत्ति का अधिकारी बन जाता है । फिर उसके भवन में प्रवेश करते अथवा भवन से बाहर निकलते समय अनेक दाम-दासिया नोकरचाकर आदि सेवा में रहते हैं और वह मनुष्यसम्बन्धी उत्तम काम सूत्र२ qul ५ वर्णन ४२ छ-'से णं त्याह. તે ત્યાં કેમલ કર-ચરણવાલે સર્વ ગસુદર બાલક થાય છે પછી તે બાલભાવને છેડીને કલાનિપુણતા તથા યૌવન પ્રાપ્ત કરતા પતે પિતાની મેળે પિતૃક (કુલપર પરાગત) સપત્તિને અધિકારી બની જાય છે વળી પાછી પિતાના ભવનમાં પ્રવેશ કરતા અથવા ભવનમાંથી બહાર નીકળવાના સમયે અનેક દાસ દાસીઓ હરસમય પૂછે છે કે–અમે

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497