Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 469
________________ मुनिहर्पिणी टीका अ. १० देवभवनिदान (७) वर्णनम् ४२३ ___स कीदृशो भवती ?-त्याह-'अभिगय०' इत्यादि। मूलम्-अभिगयजीवाजीवे जाव अट्रिमिंजापेमाणुरागरत्ने, अयमाउसो निग्गंथे पावयणे अहे एस परमटे से से अणद्वे से णं एवारूवेणं विहारेणं विहरमाणे बहुइं वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागे जं णो संचाएइ शीलव्वयगुणवयवेरमणपञ्चक्खाणपोसहोपवासाइं पडिवजित्तए ॥ सू० ४७ ॥ छाया-अभिगतजीवाऽजीवो यावदस्थिमज्जाप्रेमानुरागरक्तः । इदम् , आयुष्मन्तः ! नैर्ग्रन्थं प्रवचनमर्थः, एष परमार्थः, शेषोऽनर्थः । स खलु एतदूपेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा कालमासे कालं कृत्वाऽन्यतमस्मिन् देवलोकेषु देवत्वेनोपपत्ता भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्यायमेतद्रूपः पापकः फलविपाको यन्नो शक्नोति शीलवतगुणव्रतविरमणमत्याख्यानपोषधोपवासान् पतिपत्तुम् ॥स० ४७॥ टीका-'अभिगय'-इत्यादि । अभिगतजीवाऽजीव विज्ञातजीवाऽजीवपदार्थः, यावत् यावच्छब्देन-उपलब्धपुण्यपापा, आस्रव-संवर-निर्जरा-क्रिया-धिकरण-बन्ध-मोक्षकुशलः, इत्यादि यावत् अस्थिमज्जाप्रेमाऽनुरागरक्तः-अस्थीनि, मजा-अस्थिमध्यगतधातुविशेष:-अस्थिमज्जा, अत्र प्रेमानुरागशब्देन सर्वज्ञमव वह श्रावक कैसा होता है सो कहते हैं-'अभिगय' इत्यादि। वह जीव और अजीव को जानता है । यावत् शब्द से पुण्य और पापको जानता है। आस्रव, संवर, निर्जरा, क्रिया-कायिकी आदि अधिकरण-गाडी यंत्र आदि बन्ध ओर मोक्ष में कुशल अर्थात् इन आस्रव आदि के हेय और उपादेय स्वरूप को जानने वाला ते श्राप वो थाय छ त ? छ-' अभिगय 'त्या તે જીવ અને અજીવને જાણે છે યાવત્ શબ્દથી પુણ્ય તથા પાપને સમજે છે આસવ, સંવર. નિર્જરા કિયા-કાયિકી આદિ, અધિકરણ–ગાડી યંત્ર આદિ બંધ અને ક્ષમા કુશળ અર્થાત્ એ આઅવ આદિને હેય તથા ઉપાદેય સ્વરૂપને સમજે

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497