Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 478
________________ . . . . . . . . . “दशाश्रुतकन्धमत्रे गमिष्यति यान्येतानि भवन्ति अन्तकुलानि वा प्रान्तकुलानि वा तुच्छकुलानि वा दरिद्रकुलानि वा कृपणकुलानि वा भिक्षुककुलानि वा, एतेषामन्यतमे कुले पुंस्त्वेन प्रत्यायामि, एष मे आत्मा पर्याये मुनिहतो भवष्यति । तदेतत्साधु ॥मू०५२।। टीका-एवं-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः यावत , यावच्छब्देन-'इदमेव नैग्रन्थं प्रवचनम् ' इत्यादीनां प्राग्व्याख्यातपदानां संग्रहः । स च पराक्रामन् धर्मे पराक्रमं स्फोटयन् दिव्यमानुषकेषु-देवमनुष्यसम्बन्धिषु कामभोगेषु निवेद-वैराग्यं गच्छति प्राप्नोति । तदेव दर्शयति'मानुपकाः' इत्यादि, मानुपकाः=मनुष्यसम्बन्धिनः कामभोगा अध्रुवाः अस्थिरत्वात् अशाश्वता:-विनश्वरत्वात् , यावद्-विप्रहेयाः परित्याज्याः । तथा दिव्या अपि देवसम्बन्धिनोऽपि खलु कामभोगा अध्रुवा यावत् , पुनरागमनीया:पुनरावर्तिनः पुनःपुनर्जन्ममरणकारणीभूताः सन्तीत्यर्थः। यद्यस्य तपोनियम यावत् , यावच्छब्देन 'ब्रह्मचर्यगुप्तिवासस्य फलनिविशेषः स्यात् । तदा अहमपि आगमिष्यति-भविष्यति काले यानीमानि-वक्ष्यमाणानि अन्तकुलानि= 'अब नववा साधुसम्बन्धी निदानकर्म का निरूपण करते हैं‘एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! मैंने धम का प्ररूपण किया 'यावत्' शब्द से 'इदमेव नैर्ग्रन्थं प्रवचनम् ' इत्यादि पूर्व में व्याख्या किये हुए पदोंका संग्रह समझना । वह निर्ग्रन्थ धर्म में पराक्रम करता हुआ देव और मनुष्य सम्बन्धी कामभोगों के विषय में वैराग्य प्राप्त करता है और विचार करता है कि - मनुष्यों के कामभोग अध्रुव और अशाश्वत अर्थात् नित्य हैं, अतः कभी न कभी उनको छोडना ही होगा । देवों के कामभोग इसी तरह अनित्य और बारबार जन्म मरण के कारणभूत होते हैं । यदि इस तप और नियम का कुछ हवे नवमा साधुसमधी निहानभनु नि३५९५ ७२ छ-'एवं खलु' त्याहि. , से आयुष्मान श्रम में मनु प्र३५ ध्यु ' यावत्' थी इदमेव नैर्गत्थं प्रवचनम' त्या पूर्वमा (8) व्याज्या या प्रमाणे पाना सर સમજ તે નૈિન્ય ધર્મમાં પરાક્રમ કરતા દેવ તથા મનુષ્યસમ ધી કામના વિષયમાં વૈરાગ્ય પ્રાપ્ત કરે છે અને વિચાર કરે છે કે-મનુષ્યના કામગ અધવ અને અશાશ્વત અર્થાત્ અનિત્ય છે તેથી કયારેક ને ક્યારેક તેને છેડવાજ પડશે દેવેન કામગ એવી જ રીતે અનિત્ય તથા વારંવાર જન્મ મરણને કારણભૂત હોય છે. જે આ તપ અને નિયમન કાંઈ ફલ હોય તો હું આગામી ભવમાં અન્નકુલવ્યભાવથી

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497