Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 483
________________ मुनिहर्षिणी टीका अ. १० निदानरहितसंयमफलवर्णनम् फलविपाक:=पापकारी परिणामो भवति यद-यस्माद् पापकारिनिदानकर्मपरिणामात् स तेनैव भवग्रहणेन-तस्मिन्नेव भवे खलु नो शक्नोति सेद्ध यावत् सर्वदुःखानामन्तं कर्तुम् ॥ मू० ५४ ॥ ॥ इति नवमं निदानं संपूर्णम् ॥ ९ ॥ ॥ इति नदानकर्म सम्पूर्णम् ॥ अथ निदानरहितसंयमफलं वर्णयति-'एव'-मित्यादि । मूलम्-एवं खलु समणाउसो मए धम्मे पण्णले इणमेव निग्गंथे पावयणे जाव से य परकमेज्जा सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वहा सध्वसिणेहातिकते सव्वचरित्तपरिवुड़े ॥ सू० ५५ ॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नैर्ग्रन्थं प्रवचनं यावत स च पराक्रामेत-सर्वकामविरक्तः सर्वरागविरक्तः सर्वसङ्गातीतः सर्वथा सर्वस्नेहातिक्रान्तः सर्वचारित्रपरिवृद्धः ॥ मू० ५५ ॥ टीका-'एव'-इत्यादि । हे आयुष्मन्त श्रमणाः ! एवम् अनेन प्रकारेण खलु मया धर्मः प्रज्ञप्तः । इदमेव नैग्रन्थं प्रवचनं यावत् स च-पूर्वोक्तो का पापरूप यह फल होता है कि जिससे उसको करने वाला वह उसी जन्म में सिद्ध बुद्ध और मुक्त होकर सब दुःखों का अन्त नहीं कर सकता ॥॥ सू० ५४ ॥ ॥ नववा निदान संपूर्ण ॥ ॥ इति निदानकर्म संपूर्ण ॥ अब निदानरहित संयमफल को कहते हैं-'एवं खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैने धर्म प्रतिपादन किया है । यह निग्रन्थ प्रवचन सत्य है इत्यादि । यावत् इस प्रवचन का પાપરૂપ એવું ફૂલ થાય છે કે જેથી તે કરવાવાળો આ જન્મમાં સિદ્ધ બુદ્ધ અને મુકત થઈને સર્વ દુ:ખેને અત કરી શકતા નથી (સૂ૦ ૫૪) નવમું નિદાન સપૂણું (૯) નિદાનકર્મ સંપૂર્ણ वे निहानरहित सयमसने हे छ-'एवं खलु' त्याह , આયુષ્માને શમણે આ પ્રકારે મે ધર્મ પ્રતિપાદન કર્યો છે. આ નિર્ચન્ધ

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497