Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 477
________________ ४३१ मुनिहर्षिणी टीका अ. १० साधुसम्बन्धी निदान (९) वर्णनम् उकस्य निदानस्य अयमेतद्रूपः पूर्वोक्तस्वरूपः पापफलविपाकः पापरूपपरिणामो भवति येन पापपरिणामेन स सर्वतः सर्वभावेन सर्वतया सर्वप्रकारेण मुण्डितो भूत्वा आगारात्-गृहस्थभावाद् अनगारितां साधुभावं प्रव्रजितुं स्वीकत नो शक्नोतिन समर्थों भवति ॥ मू० ५१ ॥ ॥ इत्यष्टमं निदानम् ॥ ८ ॥ अथ नवमं साधुसम्बन्धिकं निदानकम प्ररूपयति ‘एवं खलु' इत्यादि । मूलम्--एवं खल्लु समणाउसो ! मए धम्मे पण्णत्ते जाव से य परक्कममाणे दिव्वमाणुसएहिं कामभोगेहि निव्वेयं गच्छेज्जा-माणुस्सगा खल्लु कामभोगा अधुवा असासया जाव वि. प्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तवनियम० जाव अहमवि आगमेस्साणं जाई इमाइं भवंति अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा किवणकुलाणि वा भिक्खागकुलाणिवा, एएसि णं अण्णतरंसि कुलंसि पुमत्ताए पञ्चायामि। एस मे आया परियाए सुणीहडे भविस्सइ । से तं साहु ॥सू० ५२॥ - छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः यावत् स च पराक्रामन् दिव्यमानुषकेषु कामभोगेषु निदं गच्छति-मानुष्यकाः खलु कामभोगा अध्रुवा अशाश्वता यावद् विपहेयाः, दिव्या अपि खलु कामभोगा अध्रुवा यावत् पुनरागमनीयाः, यदि अस्य तपोनियम० यावद् अहमपि आफल हुआ जिससे इस निदान का करने वाला वह गृहस्थ भावको त्याग कर प्रत्रजित नहीं हो सकता अर्थात् निदानकर्म के प्रभाव से वह साधुवृति नहीं ले सकता ८ ॥सू० ५१ ॥ || यह आठवा निदान हुआ ॥ ८॥ શમણે! તે નિદાનનું એ રીતનુ પાપરૂપ ફલ એવું થાય છે કે જેથી આ નિદાન કરવાવાળ તે ગૃહસ્થભાવને ત્યાગ કરીને પ્રવ્રજિત થઈ શકતા નથી અર્થાત નિદાનકર્મના પ્રભાવથી તે સાધુવૃત્તિ લઈ શક્તા નથી. (સૂ) ૫૧) . . मामा भुमिहान थयु (८)

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497