SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ मुनिहर्पिणी टीका अ. १० देवभवनिदान (७) वर्णनम् ४२३ ___स कीदृशो भवती ?-त्याह-'अभिगय०' इत्यादि। मूलम्-अभिगयजीवाजीवे जाव अट्रिमिंजापेमाणुरागरत्ने, अयमाउसो निग्गंथे पावयणे अहे एस परमटे से से अणद्वे से णं एवारूवेणं विहारेणं विहरमाणे बहुइं वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए फलविवागे जं णो संचाएइ शीलव्वयगुणवयवेरमणपञ्चक्खाणपोसहोपवासाइं पडिवजित्तए ॥ सू० ४७ ॥ छाया-अभिगतजीवाऽजीवो यावदस्थिमज्जाप्रेमानुरागरक्तः । इदम् , आयुष्मन्तः ! नैर्ग्रन्थं प्रवचनमर्थः, एष परमार्थः, शेषोऽनर्थः । स खलु एतदूपेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं पालयति, पालयित्वा कालमासे कालं कृत्वाऽन्यतमस्मिन् देवलोकेषु देवत्वेनोपपत्ता भवति । एवं खलु श्रमणा आयुष्मन्तः! तस्य निदानस्यायमेतद्रूपः पापकः फलविपाको यन्नो शक्नोति शीलवतगुणव्रतविरमणमत्याख्यानपोषधोपवासान् पतिपत्तुम् ॥स० ४७॥ टीका-'अभिगय'-इत्यादि । अभिगतजीवाऽजीव विज्ञातजीवाऽजीवपदार्थः, यावत् यावच्छब्देन-उपलब्धपुण्यपापा, आस्रव-संवर-निर्जरा-क्रिया-धिकरण-बन्ध-मोक्षकुशलः, इत्यादि यावत् अस्थिमज्जाप्रेमाऽनुरागरक्तः-अस्थीनि, मजा-अस्थिमध्यगतधातुविशेष:-अस्थिमज्जा, अत्र प्रेमानुरागशब्देन सर्वज्ञमव वह श्रावक कैसा होता है सो कहते हैं-'अभिगय' इत्यादि। वह जीव और अजीव को जानता है । यावत् शब्द से पुण्य और पापको जानता है। आस्रव, संवर, निर्जरा, क्रिया-कायिकी आदि अधिकरण-गाडी यंत्र आदि बन्ध ओर मोक्ष में कुशल अर्थात् इन आस्रव आदि के हेय और उपादेय स्वरूप को जानने वाला ते श्राप वो थाय छ त ? छ-' अभिगय 'त्या તે જીવ અને અજીવને જાણે છે યાવત્ શબ્દથી પુણ્ય તથા પાપને સમજે છે આસવ, સંવર. નિર્જરા કિયા-કાયિકી આદિ, અધિકરણ–ગાડી યંત્ર આદિ બંધ અને ક્ષમા કુશળ અર્થાત્ એ આઅવ આદિને હેય તથા ઉપાદેય સ્વરૂપને સમજે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy