Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२५
मुनिहर्षिणी टीका अ. १० श्रावकभवनिदान (८) वर्णनम्
अथाष्टमं श्रावकभवसम्बन्धिकं निदानमाह-‘एवं खलु' इत्यादि ।
मूलम्-एवं खल्लु समणाउसो! मए धम्मे पण्णते, तं चेव सव्वं जाव, से य परकममाणे दिव्वंमाणुस्सएहि कामभोगेहि निव्वेदं गच्छेज्जा-माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा । दिवाधि खल्लु कामभोगा अधुवा, अणितिया, असासया, चला, चलणधम्मा, पुणरागमणिज्जा, पच्छा पुव्वं चणं अवस्सं विप्पजहणिज्जा, जइ इमस्स तवनियम० जाव अहमवि आगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायंति, तत्थ णं समणो वासए भवामि-अभिगयजीवाऽजीवे उवलद्धपुण्णपावे जाव फासुय-एसणिज्जेणं असणपाणखाइम साइमेणं पडिलामेमाणे विहरामि, से तं साहु ॥सू० ४८॥
छाया-एवं खलु श्रमणाः ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तस्तदेव सर्व यावत् । स च पराक्रामन् दिव्यमानुकेषु कामभोगेषु निर्वेदं गच्छेत्-मानुषकाः खलु कामभोगाः अध्रुवा यावद् विमहेयाः, दिव्या अपि कामभोगा अध्रुवाः, अनित्याः, अशाश्वताश्चलाः, चलनधर्माणः, पुनरागमनीयाः, पश्चात् पूर्व च खल्ववश्यं विमहेयाः। यद्यस्य तपोनियम० यावदहमप्यागमिष्यति य इमे भवन्त्युग्रपुत्रा महामातृका यावत् पुंस्त्वेन प्रत्यायान्ति, तत्र श्रमणोपासको भवाकरने वाला व्यक्ति शीलवत, गुणव्रत, विरमण, प्रत्याख्यान और पौषधोपवासादि को धारण नहीं कर सकता है, अर्थात् उसको किसी प्रकारका व्रत प्रत्याख्यान नहीं होता है-वह अव्रतीश्रावक रहता है ।।सू० ४७॥
॥ इति सप्तम निदान ॥ ७ ॥ તે કરવાવાળા વ્યકિત શીલવ્રત ગુણવ્રત, વિરમણ, પ્રત્યાખ્યાન તથા પૌષધ-ઉપવાસ આદિને ધારણ કરી શકતા નથી. અર્થાત તેનાથી કોઈ પ્રકારનાં વ્રત પ્રત્યાખ્યાન થતાં नथी- भवती श्रा१४ २ छे. (सू० ४७)
। ति सातभु निन (७)

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497