Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 472
________________ - - दशाश्रुतस्कन्धपत्रे मि-अभिगतजीवाजीवः, उपलब्धपुण्यपापः, यावत्माशुकैषणीयेन-अशनपानखायस्वाधेन मतिलम्भयन् विहरामि, तदेतत्साधु ॥ मू० ४८ ॥ ___टीका-एवं खलु'-इत्यादि । हे आयुष्मन्तः श्रमणाः ! मया धर्मः प्रज्ञप्तः, तदेव सर्वम् पूर्वोक्तमेव सकलं संग्राह्यम् , यावत् स च पराक्रामन्= प्रयतमानो दिव्यमानुपकेपु-देवमनुष्योमयसम्बन्धिषु कामभोगेषु निर्वेद-वैराग्यभावं गच्छति, एतदेव स्पष्टयति-मानुपकाः खलु कामभोगाः अध्रुवाः, यावद् विप्रहेयाः परित्याज्याः, एवं दिव्या अपि देवलोकसम्बन्धिनोऽपि कामभोगाः खलु अध्रुवाः, अनित्याः, अशावताः, चला चञ्चलाः, चलनधर्माणः चञ्चलस्वभावाः अस्थिरा इति यावत् , पुनरागमनीयाः पुनरावर्तिनः, पुनः पुनर्जन्ममरणकारणीभूता इति भावः, ते पश्चात् मरणोत्तरम् , पूर्व-मरणात्माय रोगवार्द्धक्यादौ अवश्यं विभहेया-त्याज्याः, यद्यस्य तपोनियमादेः, यावत्-कल्याणः फलवृत्तिविशेषोऽस्ति, तदाऽहमपि आगमिष्यति काले य इमे उग्रपुत्रा महा. ___ अब आठवें श्रावकभवसम्बन्धी निदानकर्म का वर्णन करते हैं'एव खलु' इत्यादि । हे आयुष्मान श्रमणो ! इस प्रकार मैंने धर्म प्रतिपादन किया। शेष वर्णन पूर्वोक्त प्रकार से जानना चाहिये । इस धर्म में पराक्रम करते हुए निर्ग्रन्थ को देव अथवा मनुष्यसम्बधी कामभोगों में वैराग्य उत्पन्न होजाता है । इसीका स्पष्टीकरण करते हैं-मनुष्यों के कामभोग अनित्य हैं, इसी प्रकार देवों के भी कामभोग अनित्य हैं । अनियत और अनिश्चित हैं और चलाचल धर्मवाले अर्थात् बारबार जन्म मरण में लाने वाले होते हैं । वे मृत्यु के बाद अथवा मृत्यु के पूर्व रोग में या वुढापा में अवश्य त्याग करने योग्य हैं । यदि इस तप और & मामा श्रा१४१सी निनभ'न वन ४२ छ–'एवं खलु' त्या - હે આયુમાન શ્રમણ ! આ પ્રકારે મે ધર્મ પ્રતિપાદન કર્યું બાકી વર્ણન પૂર્વોક્ત પ્રકારે જાણવું જોઈએ આ ધર્મમાં પરાક્રમ કરતા નિર્ચથને દેવ અથવા મનુષ્યસ બધી કામભેગમા- વૈરાગ્ય ઉત્પન્ન થાય છે. આનું જ સ્પષ્ટીકરણ કરે છે-- મનુષ્યના કામગ અનિત્ય છે એવી જ રીતે દેવેન પણ કામગ અનિત્ય છે અનિયત અને અનિશ્ચિત છે તથા ચલાચલ ધર્મવાળા અર્થાત અસ્થિર અને પુનરાગમનીય એટલે વારંવાર જન્મ મરણમાં લાવવાવાળા હોય છે, તે મૃત્યુ થયા પછી અથવા મૃત્યુ પહેલા રેગમાં કે ઘડપણમાં અવશ્ય ત્યાગ કરવા ગ્યા છે જે આ

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497