Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 470
________________ ४२४ श्री दशाश्रुनस्कन्धमत्रे चनप्रीतिरुच्यते-अस्थिगतया मज्जागतया सर्वज्ञप्रवचनप्रीत्या रक्तः साऽनन्दगृहीत-सर्वज्ञप्रवचनः स्वयमेतद्रूपः सन् पुत्रादीन् प्रति कथयति-हे आयुष्मन्तः ! इदं नैर्ग्रन्थ्यं प्रवचनम् अर्थ: सारः सर्वश्रेष्ठत्वात् परमार्थः उत्कृष्टोऽर्थः भववन्धनमोचकत्वात , शेषः निर्ग्रन्थप्रवचनाद् अतिरिक्तोऽर्थः कुप्रवचनादिरूपोऽर्थः अनर्थः भवभ्रमणकारणत्वेनाऽनिष्टः । स खलु-एतद्रूपेण विहारेण विहरन् बहूनि वर्षाणि श्रमणोपासकपर्यायं-श्रमणोपासका श्रावकारतेषां पर्याय पालपति, बहुनि वर्षाणि श्रमणोपासकपर्यायं पालयित्वा कालमासे कालं कृत्वाऽन्यतमे देवलोके देवतयोपपत्ता भवति । हे आयुष्मन्तः ! श्रमणाः ! एवमनेन प्रकारेण खलु तस्य पूर्वोक्तस्य निदानस्याऽयमेतद्रूपः पापकः फलविपाको भवति यद्यस्माद् हेतोः स शीलवतगुणव्रतविरमणप्रत्याख्यान-पोपधोपवासान्-मागुक्तरूपान् प्रतिपत्तुंस्वीकर्तुं न शक्नोति ॥ मू० ४७ ॥ ॥ इति सप्तमं निदानम् ॥ ७ ॥ होता है। उसके हाड और हाडकी मज्जा-मिंजी सर्वज्ञप्रवचन की प्रीति से रंगी हुई होती है । वह तद्रूप होकर पुत्र आदि परिवार को कहता है कि हे आयुष्मान ! यह निर्ग्रन्थ प्रवचन ही सब धर्मों में श्रेष्ठ होने से अर्थ-सार-है और यही भवबन्धन से मुक्त करने वाला होने से परमार्थ है। शेष सब अनर्थ है, क्यो कि उनसे भव भ्रमण करना पडता है । इस प्रकार विचरता हुआ वह बहुत वर्षों तक श्रमणोपासक की पर्याय अर्थात् समकित को पालन करता है । वह कालअवसर काल करके ग्रैवेयक आदि देवलोकों में से किसी एक देवलोक में ऋद्धिशाली देव होता है। आयुष्मान श्रमणों ! उस निदानकर्म का इस प्रकार का पापरूप फल होता है कि-जिससे उसके વાવાળો હોય છે તેને હાડ તથા હાડની મજા-મિજી (હાડમાં રહેલી ધાતુ) સર્વજ્ઞ પ્રવચનની પ્રીતિથી રંગાઈ ગયા હોય છે તે તદ્રુપ થઈને પુત્ર આદિ પરિવારને કહે છે કે “હે આયુષ્માના આ નિર્ચન્જ પ્રવચનજ સર્વ ધર્મોમાં શ્રેષ્ઠ હેવાથી અર્થસાર છે તથા એજ ભવન ધનથી મુકત કરવાવાળું હોવાથી પરમાર્થ છે. બાકી બધુ અનર્થ છે કેમકે-તેનાથી ભવભ્રમણ કરવું પડે છે. એ પ્રકારે વિચરતા તે ઘણા વર્ષો સુધી શ્રમણોપાસકની પર્યાય અર્થાત્ સમકિતનું પાલન કરે છે તે કાલ અવસરે કાલ કરીને વેયક આદિ દેવલોકમાથી કઈ એક દેવલોકમાં અદ્ધિશાલી દેવ થાય છે તે આયુષ્માન્ શ્રમ! તે નિદાન કર્મનું એવાં પ્રકારનું પાપરૂપ ફલ થાય છે કે જેથી

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497