Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 467
________________ मुनिहर्षिणी टीका अ. १० देवभवननिदान (७) वर्णनम् ४२१ छाया-स खलु तत्र नान्येषां देवानामन्यां देवीमभियुज्य परिचारयति, नात्मनैवाऽऽत्मानं विकुर्वित्वा परिचारयति, आत्मीया देवीः अभियुज्य परिचारयति । स खलु तत आयुःक्षणेय भवक्षयेण स्थितिक्षयेण तथैव वक्तव्यम् , नवरं हन्त ! श्रद्दध्यात् , प्रतीयात् रोचेत । स खलु शील-व्रत-गुण-विरमणप्रत्याख्यान-पोषधोपवासान् प्रतिपद्येत ? नायमर्थः समर्थः । स च दर्शनश्रावको भवति ॥ मू० ४६ ॥ टोका-'स खलु'- इत्यादि । सः देवः तत्रदेवलोके, अन्येषां स्वेतरेषां देवानाम् अन्याम् अपरां देवीमभियुज्य न परिचारयति, आत्मनाऽऽत्मानं विकुर्वित्वा न परिचारयति किन्तु आत्मीयाः स्वकीयाः देवीः अभियुज्य प. रिचारयति । स खलु ततः देवलोकात आयुःक्षयेण, भवक्षयेण, स्थितिक्षयेण तथैव-पूर्वोक्तमकारेणैव सर्व वक्तव्यम्-स उग्रकुलादिषु समुत्पन्नो भवति । नवरम् अयमत्र पूर्वतो विशेष:-हन्त ! श्रद्दध्यात केवलिप्ररूपितधर्मे श्रद्धां कुर्यात्, प्रतीयात्-विश्वस्यात् , रोचेत-धर्म रुचिं दध्यात् । स खलु किं तत्र शीलव्रत-गुण-विरमण-प्रत्याख्यान-पोषधोपवासान्-शीलानि=सामायिकदेशावकाशि वह कैसा होता है उसका वर्णन करते हैं-' से णं' इत्यादि । वह देवलोक में न दूसरे देवों की देवियों के साथ कामक्रीडा करता है और न अपने से विकृर्वित देवियों के साथ, किन्तु अपनी ही देवियों के साथ कामक्रीडा करता है । अनन्तर वह आयु भव और स्थिति के क्षय होने पर देवलोक से चवकर उग्रादि कुलों में उत्पन्न होता है इत्यादि सव वर्णन पूर्वोक्त निदानकों के समान ही है । विशेषता केवल इतनी ही है कि वह केवलिभाषित धर्म में श्रद्धा प्रतीति और रुचि करता है किन्तु वह शील गुण विरमण प्रत्याख्यान और पौषधोपवासादि व्रतों को ग्रहण नहीं कर सकता। तो य छ तेनुं वर्णन ४२ छ-' से णं 'त्या તે દેવલોકમાં નથી તે બીજા દેવોની દેવીઓ સાથે કામક્રીડા કરતા કે નથી કરતે પિતાથી વિમુર્વિત દેવીઓ સાથે, પરંતુ પિતાની જ દેવીઓ સાથે કામક્રીડા કરે છે પછી તે આયુ ભવ અને સ્થિતિને ક્ષય થતા દેવલોકમાથી રવીને ઉગ્ર આદિ કલેમાં ઉત્પન્ન થાય છે, ઈત્યાદિ બધું વર્ણન પૂર્વોકત નિદાન કર્મોના જેવું જ છે વિશેથતા માત્ર એટલીજ છે કે તે કેવલિભાષિત ધર્મમાં શ્રદ્ધા પ્રતીતિ તથા રૂચિ કરે છે કિત તે શીલ, ગુણ, વિરમણ, પ્રત્યાખ્યાન અને પવધ ઉપવારા આદિ વ્રતે પ્રહણ

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497