Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 456
________________ - दशाश्रुतस्कन्धमत्रे यावत् , यावच्छन्देन-उमय झालं केवलिप्रज्ञप्तं धर्ममाख्यायात् ? हन्त ! आख्यायात, स च प्रतिशणुयात् ? हन्त प्रतिशणुयात् ! स खलु श्रदध्यात३-श्रमणमाहनवाक्ये श्रद्धां प्रतीति रुचिं च विद्ध्यात् ? अत्रोत्तरमाह-नाऽयमर्थः समर्थः, स तस्य धर्मस्य श्रद्धानतायै श्रद्धायै३ अभव्यः अयोग्यो भवति, स च पुम्पः महेच्छा -विशालविषयतृप्णः, यावत् , यावच्छब्देन-महारम्भः, महापरिग्रहः, अधार्मिकः, दक्षिणगामी नैरयिको भवति । आगमिष्यति काले दुर्लभवाधिकश्चापि भवति । हे आयुष्मन्तः श्रमणाः ! तस्य निदानस्य एवम् प्रवक्तलक्षणः खलु एतद्रूपः एतादृशः, पापका पापरूपः, फलविपाका दारुणपरिणामः, यद्= यस्मादेतोः स निदानकर्ता केवलिप्रज्ञप्तं सर्वज्ञकथित धर्म श्रद्धातुम् श्रद्धयाऽगीकर्तुम् , प्रत्येतु-विश्वसितुम् , वा रोचयितुं न शक्नोति ॥५॥ ॥ ४०॥ ॥ इति पञ्चमं निदानम् ॥ ५ ॥ उभयकाल (मायं प्रातः) केवलिभाषित धर्मका उपदेश देते हैं ? भगवान् कहते हैं हे गौतम ! देते हैं । गोतम-क्या वे उस उपदेश को सुन सकते हैं ? भगवान हा सुन सकते हैं। गौतम-हे सदन्त ! वे श्रमण माहन के वाक्य में श्रद्धा, प्रतीति और रुचि कर सकता है ? भगवान् हे गौतम ! नहीं कर सकता है, क्यों कि निढानकर्म के प्रभाव से उममें आद्धा आदि करने की योग्यता नहीं होती है। वह महातृष्णावान् महाआरम्भी और महापरिग्रही मरकर दक्षिणगामो नैरयिक होता है । तथा जन्मान्तर में दुर्लभबोधि होता है। हे आयुष्मान श्रमणो ! उम्म निदानकर्म का इस प्रकार पापरूप फल होता है कि-जिससे वह केवली अगवान् के कहे हए धर्म में श्रद्धा प्रतीति और रुचि नहीं कर सकता है । सू० ४० ॥ ॥ इति पाँचवा निदान ५ ॥ ભાષિત ધર્મને ઉપદેશ આપે છે? ભગવાન કહે છે-હે ગૌતમ ! આપે છે ગૌતમ-શુ તે એ ઉપદેશ સાંભળી શકે છે? ભગવાન–ડા, સાભળી શકે છે? ગૌતમ-હે ભદન્ત ! તેઓ શ્રમણ માહગના વાકયમાં શ્રદ્ધા પ્રતીત તથા રૂચિ કરી શકે છે? ભગવાન–હે ગૌતમ! નથી કરી શકતા કેમકે-નિદાનકર્મના પ્રભાવથી તેમાં શ્રદ્ધા આદિ કરવાની યેગ્યતા હતી નથી. તે મહાતૃણાવાળા, મહાઆર ભી અને મહાપરિગ્રહી હોવાથી મારીને દક્ષિણગ મી નરયિક થાય છે તથા જમાન્તની દુલભધિ થાય છે તે આયુમાન્ શ્રમણે ' તે નિદાનકર્મનું એ પ્રમ- પાપ પ ક થાય છે કે જેથી તે કેવલી ભગવાનને કહેલા ધર્મમાં શ્રદ્ધા પ્રતીતિ અને રૂચિ श ता नथी (५) (सू० ४०) ઈતિ પાંચમું નિદાન

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497