Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 457
________________ - मुनिहर्षिणी टीका अ. १० देवीभोगसम्बन्धिकं देवभवनिदानम् (६) ४११ ' . अथ स्वत्रिकुर्वित-स्वकीयदेवीभोगसम्बन्धिकं पष्ठं देवमानिदानमाह‘एवं खलु' इत्यादि । । मूलम्-एवं खलु समणाउसो भए धम्मे पण्णत्ते तं चेव । से य परकामेजा परकममाणे माणुस्सएतु कामभोगेसु निव्वेदं गच्छेजा, माणुस्लगा खल्लु कामभोगा अधुवा अणितिया । तहेव जाब संति उड्डूं देवा देवलोगंसि ते णं तत्थ णो अण्णेसिं देवाणं अण्णं देवि अभिजंजियर परियारेति, अप्पणा चेव अप्पाणं विउवित्ता परियाति । अप्पणिज्जयाओवि देवीओ अभिजुजियर परियारेति । जइ इमस्स तव-नियम तं व सव्वं जाव वयमवि आगमेस्साणं इमाइं एयारूबाई दिव्वाइं भोगभोगाइं मुंजमाणा विहरामो। सेतं साहु ॥सू०४१॥ छाया-एवं खलु श्रमणा आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, तदेव, स च पराक्रामेत् , पराक्रामन् सानुषकेषु कामभोगेषु निर्वेदं गच्छेत् । मानुषकाः खलु कामभोगा अध्रुवा अनित्याः । तथैव यावत् सन्त्यूर्वे देवा देवलोकेषु, ते खलु नाऽन्येषां देवानामन्यां देवीमभियुज्य २ परिचारयन्ति । आत्मना चैवाऽऽत्मानं विकुक्त्विा परिचारयन्ति | आत्मीया अपि देवीविकुर्वित्वा परिचारयन्ति । यद्यस्य तपोनियम-तदेव सर्वम् । यावद् वयमपि आगमिष्यति इमानि एतद्रूपाणि दिव्यानि भोगभोगानि शुञ्जाना विहरामः । तदेतत्साधु ॥१०४१॥ टीका-एवं-इत्यादि । हे आयुष्मन्तः ! श्रमणाः ! एवं खलु मया धर्मः प्रज्ञप्तः, तदेव-पूर्वोक्तमेव-इदमेव नैर्ग्रन्थं प्रवचनं सत्यमनुत्तरं, प्रतिपूर्ण, __अव स्वविकुर्वित, स्वकीयदेवीभोगसम्बन्धी छठे देवभवनिदान का वर्णन करते हैं-'एवं खलु' इत्यादि ।। हे आयुष्यमान श्रमणो ! मैंने यह धर्म प्रपित किया है। शेष वर्णन-पहले सूत्र के समान है। उस निग्रन्थ धर्म में उपस्थित साधु હવે સ્વવિકૃતિ, સ્વકીયદેવભેગસ બધી છઠ્ઠા દેવભવનિદાનનું વર્ણન કરે છે'एनं खलु' त्याह હે આયુષ્માનું શ્રમણ ! મે આ ધર્મની પ્રરૂપણા કરી છે બાકીનું વર્ણન પહેલા સૂત્રના જેવું જ છે તે નિગ્રંથ ધર્મમાં ઉપસ્થિત સાધુ અથવા સાધ્વી સંય માર્ગમા

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497