Book Title: Dashashrut Skandh Sutram
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 455
________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (५) वर्णनम् ४०९ प्राप्तः स्त्रयमेव पैतृकं प्रतिपद्यते । तस्य खल्वायातो वा निर्यातो वा पुरतो महादासीदासादय उपतिष्ठन्ति, पृच्छन्ति च ते-किं ते आस्यकायम्मुखाय स्वदते-रोचते ॥ सू० ३९ ॥ अथ निदानकर्मप्रभावमाह-'तस्स' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्त तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता ! पडिसुणेजा । से णं सद्दहेज्जा पत्तिएजा रोएज्जा ? णो इणहे समहे। अभविए णं से तस्स सद्दहणयाए । से य भवइ महिच्छे जाव दाहिणगामिए णेरइए, आगमिस्साणं दुल्लहबोहिए यावि भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए . फलविवागे, जं णो संचाएइ केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्तइत्तए वा रोइत्तए वा ॥ सू० ४० ॥ छाया-तस्मै खलु तथामकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा यावत्प्रतिशृणुयात् ? हन्त ! प्रतिशृणुयात् । स खलु श्रद्दध्यात् पतीयात् , रोचेत ? नाऽयमर्थः समर्थः, अभव्यः खलु स तस्य श्रद्धानतायै । स च भवति महेच्छः-यावदक्षिणगामी नैरयिकः, ! तस्य निदानस्यायम् एतद्रपः पापक: फलविपाको यन्न शक्नोति केवलिप्रज्ञप्तं धर्म श्रद्धातुं वा प्रत्येतुं वा रोचितुं वा ॥ मू० ४० ॥ टीका-'तस्स'-इत्यादि । तस्मै-देवलोकाऽऽगताय खलु तथाप्रकाराय% तादृशाय पुरुषजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माहनो वा होता है और पूर्वोक्त प्रकार से मनुष्यसंम्बन्धी समस्त भोगों को प्राप्त करता है ॥ सू० ३९ ॥ ___ अब निदानकर्म के प्रभाव का वर्णन करते है-'तस्स णं' इत्यादि। गौतम स्वामी पूछते हैं-हे भदन्त ! देवलोक से आये हुए एवं पुरुषपन को प्राप्त हुए निदानकर्मवाले को श्रमण अथवा माहन ત્યાંથી આવીને ઉગ્ર આદિ ઉત્તમકુળમાં પૂર્વવત પુરુષરૂપે ઉત્પન્ન થાય છે તથા પૂર્વોકત પ્રકારે મનુષ્યસ બ ધી સમસ્ત ભેગેને પ્રાપ્ત કરે છે (સૂ૦.૩૯) वे निदानमा प्रभावनु वर्णन ४२ - तस्स णं' या ગૌતમસ્વામી પૂછે છે કે- હે ભદન્ત! દેવલોકમાંથી આવેલા અને પુરુષપણાને પ્રાપ્ત થયેલા નિદાનકર્મવાળાને શ્રમણ અથવા મહેણુ ઉભયકાત (સાય પ્રાત:) કેવલિ

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497