SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० देवभवनिदान (५) वर्णनम् ४०९ प्राप्तः स्त्रयमेव पैतृकं प्रतिपद्यते । तस्य खल्वायातो वा निर्यातो वा पुरतो महादासीदासादय उपतिष्ठन्ति, पृच्छन्ति च ते-किं ते आस्यकायम्मुखाय स्वदते-रोचते ॥ सू० ३९ ॥ अथ निदानकर्मप्रभावमाह-'तस्स' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्त तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता ! पडिसुणेजा । से णं सद्दहेज्जा पत्तिएजा रोएज्जा ? णो इणहे समहे। अभविए णं से तस्स सद्दहणयाए । से य भवइ महिच्छे जाव दाहिणगामिए णेरइए, आगमिस्साणं दुल्लहबोहिए यावि भवइ । एवं खल्लु समणाउसो! तस्स णिदाणस्स इमेयारूवे पावए . फलविवागे, जं णो संचाएइ केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्तइत्तए वा रोइत्तए वा ॥ सू० ४० ॥ छाया-तस्मै खलु तथामकाराय पुरुषजाताय तथारूपः श्रमणो वा माहनो वा यावत्प्रतिशृणुयात् ? हन्त ! प्रतिशृणुयात् । स खलु श्रद्दध्यात् पतीयात् , रोचेत ? नाऽयमर्थः समर्थः, अभव्यः खलु स तस्य श्रद्धानतायै । स च भवति महेच्छः-यावदक्षिणगामी नैरयिकः, ! तस्य निदानस्यायम् एतद्रपः पापक: फलविपाको यन्न शक्नोति केवलिप्रज्ञप्तं धर्म श्रद्धातुं वा प्रत्येतुं वा रोचितुं वा ॥ मू० ४० ॥ टीका-'तस्स'-इत्यादि । तस्मै-देवलोकाऽऽगताय खलु तथाप्रकाराय% तादृशाय पुरुषजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माहनो वा होता है और पूर्वोक्त प्रकार से मनुष्यसंम्बन्धी समस्त भोगों को प्राप्त करता है ॥ सू० ३९ ॥ ___ अब निदानकर्म के प्रभाव का वर्णन करते है-'तस्स णं' इत्यादि। गौतम स्वामी पूछते हैं-हे भदन्त ! देवलोक से आये हुए एवं पुरुषपन को प्राप्त हुए निदानकर्मवाले को श्रमण अथवा माहन ત્યાંથી આવીને ઉગ્ર આદિ ઉત્તમકુળમાં પૂર્વવત પુરુષરૂપે ઉત્પન્ન થાય છે તથા પૂર્વોકત પ્રકારે મનુષ્યસ બ ધી સમસ્ત ભેગેને પ્રાપ્ત કરે છે (સૂ૦.૩૯) वे निदानमा प्रभावनु वर्णन ४२ - तस्स णं' या ગૌતમસ્વામી પૂછે છે કે- હે ભદન્ત! દેવલોકમાંથી આવેલા અને પુરુષપણાને પ્રાપ્ત થયેલા નિદાનકર્મવાળાને શ્રમણ અથવા મહેણુ ઉભયકાત (સાય પ્રાત:) કેવલિ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy